देहली

Shouldn't this article be titled दिल्ली? When I last read Sanskrit in school, I think we learnt दिल्ली.

देहली vs दिल्ली

User:NehalDaveND, you moved this 6 years ago, can you please confirm me this? Thanks! CX Zoom (चर्चा) ११:०४, १४ जुलै २०२२ (UTC)

    नगराणां संस्कृत-नामानि अपि भवन्ति। एतस्य नगरस्य संस्कृतं नाम देहली इति संस्कृतविश्वे प्रसिद्धम्। दिल्ली इत्यपि तस्य अनुप्रेषणं भवति। ॐNehalDaveND ०२:३७, १५ जुलै २०२२ (UTC)
पृष्ठ "देहली" पर वापस जाएँ।

Tags:

सदस्यः:CX Zoomसदस्यः:NehalDaveNDसदस्यसम्भाषणम्:CX Zoom

🔥 Trending searches on Wiki संस्कृतम्:

समन्वितसार्वत्रिकसमयःहिन्दुधर्मः२५ नवम्बरगोवाराज्यम्नागेशभट्टःविल्ञुःश्रीहर्षःटेक्सास्गङ्गादासःमार्जालःकोलोराडो स्प्रिंग्स्वेदव्यासःगौतमबुद्धःहीलियम्संस्कृतवर्णमालामुखपृष्ठंनिरुक्तलेसोथोमहाभारतम्मेघदूतम्संस्कृतनामकरणसंस्कारःशाब्दबोधःजार्जिया (देशः)एस् एम् कृष्णाकात्यायनीझांसी लक्ष्मीबाईकन्याःसनकादयःवर्मांटन चैतद्विद्मः कतरन्नो गरीयो...यवतमाळमण्डलम्यूरोपखण्डःभीष्मपर्वस्प्रिंग्फील्ड्चरकःआगस्टस कैसरचीनदेशः१०१गो, डोग। गो!तुर्कमेनिस्थानम्आर्यभटःबुद्धचरितम्संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)लिस्बनईरानलायबीरियाशान्तिपर्वभारतीयभूसेनाबुद्धःस्त्रीबृहत्कथावैटिकनपुरुषसूक्तम्मधु सप्रेबास्केट्बाल्-क्रीडा१६ अप्रैलअलङ्कारसर्वस्वः१० अप्रैल९९८केन्द्रीयविद्यालयसङ्घटनम् (KVS)योगःहिन्दूधर्मःभास्कराचार्यःजिबूटीमाघःजैनधर्मःद्रौपदी मुर्मूकगलिआरीयवाग्रजःरामायणम्विलियम वर्ड्सवर्थकादम्बरीएरासिस्ट्राटस्🡆 More