शुकमुनिः

शुकमुनिः वेदव्यासस्य पुत्रः आसीत्। पुराणकथानुसारं कदाचित् भगवान् शिवः पार्वतीमुद्दिश्य अमरकथां उक्तवान्। तदानीं पार्वती सुप्ता आसीत्। परन्तु वृक्षे उपविष्टः कश्चित् शुकः तां कथां शृण्वन् हूँकारं करोति स्म। एतेन क्रुद्धः शिवः त्रिशूलेन शुकं प्रहर्तुमुद्युक्तः। शुकः डयमानः वेदव्यासाश्रमं प्राप्य सूक्ष्मरूपेण वेदव्यासस्य पत्न्याः उदरं प्राविशत्। ततः द्वादश वर्षाणि शुकः गर्भे एव आसीत्। भगवता कृष्णेन बहिः मायाप्रपञ्चस्य संस्पर्शः तव न भविष्यति इति शुकः आश्वस्तः। ततः सः बहिरागतः। जन्मनः अपरस्मिन् क्षणे पित्रा सह शास्त्रसंवादम् अकरोत्। ततः पितुः अनुमतिं प्राप्य विद्यार्जनर्थं गुरुकुलम् अगात्। भागवतस्य मुख्यः निरूपकः शुकः एव। सः परीक्षितमुद्दिश्य भागवतं कथयति। शुकमुनेः पत्नी पितृदेवतानां पत्नी पीवरी। तस्त च कृष्ण, गौरप्रभः, भूरिः, देवश्रुतः इति चत्वारः पुत्राः आसन्। अन्ते च मोक्षस्य सिद्ध्यै नारदस्य उपदेशानुसारं प्राणत्यागमकरोत्।

Tags:

नारदःपार्वतीमोक्षःवेदव्यासःशिवःशुकःश्रीमद्भागवतमहापुराणम्

🔥 Trending searches on Wiki संस्कृतम्:

चिलि११५०भारतम्पी टी उषाश्स्मृतयःरजनीशःइन्द्रःरसःनव रसाःआङ्ग्लभाषासंस्कृतसाहित्येतिहासःअपरं भवतो जन्म...जपान्सिद्धिं प्राप्तो यथा ब्रह्म...महाकाव्यम्९९१पाषाणयुगम्कणादःस्वप्नवासवदत्तम्उपमेयोपमालङ्कारःस्त्रीनाटकम् (रूपकम्)जैनदर्शनम्पुनर्जन्मविल्हेल्म् कार्नार्ड् रोण्ट्जेन्नैषधीयचरितम्हिन्दूदेवताःमैथुनम्मनसा, पञ्जाब्लीथियम्वीर बन्दा वैरागीकामसूत्रम्१२७४१५१४११ जूनरीतिसम्प्रदायःब्राह्मणम्२४भगवद्गीताराँचीअजर्बैजानसंयुक्तराज्यानिएम् जि रामचन्द्रन्मेजर ध्यानचन्दमृच्छकटिकम्आदिशङ्कराचार्यःनेपालदेशःआयुर्वेदःलेखाइस्रेलनक्षत्रम्इरीट्रियाआकाशवाणी(AIR)१००ट्उद्धरेदात्मनात्मानं...महाभारतम्हर्षवर्धनःकाव्यप्रकाशःलेसोथो२४ सितम्बर१२३८सोमवासरःडयोस्कोरिडीस्दशार्हःनासावि के गोकाकफाल्गुनमासःधान्यानि🡆 More