शान्तिपर्व

इदं महाभारतस्यच द्वादशं पर्व अस्ति। अस्मिन् तु युधिष्ठिरस्य राज्याभिषेकः, पितामहेन भीष्मेण च तस्मै शिक्षा इत्यादयः विषयाः वर्णिताः।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हिन्दूधर्मःभास्कराचार्यःततः स विस्मयां - 11.14आगस्टस कैसरलातूरमेनलिक्टनस्टैनएइड्स्शिरोवेदनाकालिदासस्य उपमाप्रसक्तिः१००स्पेन्मार्टिन स्कोर्सेसेकेसरम्अमितशाहव्याकरणशास्त्रस्य इतिहासःउपपदचतुर्थीमहाभारतम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्अक्तूबर ११सन्तमेरीद्वीपस्य स्तम्भरचनाःवेदव्यासःसंख्याःसंस्कृतम्लोथाल्१ जुलाईरामः८०१कथासाहित्यम्पञ्चाङ्गम्कार्बोनसबाधधावनम्युनिकोडहीलियम्पुरुषःआस्ट्रियानिरुक्तचार्ल्सटन्एकावलीढाकाब्रह्मवैवर्तपुराणम्वाग्भटःनैघण्टुककाण्डम्२८एरासिस्ट्राटस्फलितज्योतिषम्बिभीतकीवृक्षःदेशभक्तिःकामःजहाङ्गीरआन्ध्रप्रदेशराज्यम्गोवाराज्यम्एप्पल्पी टी उषावैश्यःकालिफोर्नियाशाहजहाँपुरम्कशेरुकाःअर्थशास्त्रम् (शास्त्रम्)सनकादयःवेदःमाडिसन्नीतिशतकम्अध्यापकःभरतः (नाट्यशास्त्रप्रणेता)आङ्ग्लभाषाभर्तृहरिःरजनीकान्तःउदित नारायणमार्शलद्वीपःस्प्रिंग्फील्ड्१७ नवम्बरआजाद हिन्द फौज्🡆 More