शब्दालङ्कारः

ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा (Shabdalankara) उच्यन्ते । अनुप्रासः, यमकः, श्लेषः च शब्दालङ्काराः सन्ति ।

Tags:

श्लेषः

🔥 Trending searches on Wiki संस्कृतम्:

योगः११९१८८३यूरोपखण्डःसितम्बर १३त्रेतायुगम्ईशावास्योपनिषत्नीतिशतकम्भाषाविज्ञानम्नासाकळसमौर्यसाम्राज्यम्१२११दौलतसिंह कोठारीजून १९हिन्द-आर्यभाषाःनवम्बर १५फरवरी १६अनन्वयालङ्कारःमिथुनराशिःनारिकेलम्वक्रोक्तिसम्प्रदायःमन्थराकृष्णःपितातुर्कीकाशिकाशनिवासरःकारकम्वर्णःअशोक गहलोतनीजेनवम्बर १६वस्तुसेवयोः करः (भारतम्)क्रीडाअलकनन्दानदीविजयादशमीज्ञानविज्ञानयोगःरामः१७ फरवरीस्याम्सङ्ग्यजुर्वेदःलन्डन्पतञ्जलिःसंस्कृतभारतीबाणभट्टःदिसम्बर ३०सुखदुःखे समे कृत्वा...१३९४असमियाभाषास्वदेशीप्राकृतम्जार्जिया (देशः)रास्या०७. ज्ञानविज्ञानयोगः१२ अक्तूबरहठयोगःरामनवमीकाव्यविभागाः१९०८चन्दनम्श्रीहर्षःदेवभक्तिःसितम्बरकिरातार्जुनीयम्उपपदपञ्चमीरसगङ्गाधरःब्रह्मसूत्राणिडॉनल्ड ट्रम्पसंस्काराःजावाकर्णाटकराज्यम्सिलवासावैदिकसाहित्यम्🡆 More