वितुन्नः

--Shridhar V Hegde (चर्चा) १२:४८, २२ अप्रैल २०१५ (UTC)

वितुन्नः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Caryophyllales
कुलम् Amaranthaceae
वंशः Celosia
जातिः C. argentea
द्विपदनाम
Celosia argentea
Carl Linneaus
वितुन्नः
भारते तिरुनेल्वेलीप्रदेशे दृश्यमान वित्तुन्नपुष्पम्

सस्यविशेषोयम् । इदम् औषधीयसस्यं शाद्वलेषु, कृषिरहित रिक्तभूमिषु च वर्धते । रागिधान्यस्य क्षेत्रे कुतृणमिव वर्धते । एतत् सस्यं हरितकम् इव जनाः उपयुङ्क्ते । इदं १-३ पादपरिमितं वर्धते । काण्डे विरलतया शाखाः भवन्ति । सरलानि दीर्घानि पर्णानि पर्यायरन्येण योजितानि भवन्ति । दीर्घा पुष्पमञ्जरी काण्डस्य अग्रभागे पर्णानां कक्षे च भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति अथा तथा श्वेततां प्राप्नुवन्ति । पुष्परक्षिकाः पुष्पसूच्यः श्वेताः कान्तियक्ताः इव भवन्ति फलेषु कृष्णानि कानियुतानि लघु वीजानि भवन्ति ।

उपयोगः

    १.अस्य मूलं पिष्द्वा पाययन्ति चेत् (ಭಂಗಿ) गोन्होरिया रोगः शाम्यति
    २.पर्णस्य रसस्य, कषायस्य चूर्णस्य वा सेवनेन पित्तकोषस्य वलं वर्धते ।
    ३.बीजानि पिष्ट्वा पिबन्ति चेत् अतिसारः शाम्यति ।
    ४.बीजानि चूर्णीकृत्य, पिष्ट्वा वा सेवते चेत् वीर्यवृद्धिः भवति ।
    ५.बीजानि घृष्ट्वा कृतस्थ लेपस्य अञ्जनवत् नेत्रे उपयुज्यते चेत् नेत्ररोगाः शाम्यन्ति ।
वितुन्नः 
वितुन्नसस्यानि

बाह्यसम्पर्कतन्तुः

Tags:

सदस्यः:Shridhar V Hegdeसदस्यसम्भाषणम्:Shridhar V Hegde

🔥 Trending searches on Wiki संस्कृतम्:

मोक्षसंन्यासयोगःयास्कःजरागोजा१२५९अगस्त २०२८४४५३इमं विवस्वते योगं...पुर्तगालीभाषामध्यमव्यायोगःआग्नेयजम्बुद्वीपःकोलकाताट्नाट्यशास्त्रम् (ग्रन्थः)अनुसन्धानस्य प्रकाराःइन्द्रःनेताजी सुभाषचन्द्र बोसवेणीसंहारम्चातुर्वर्ण्यं मया सृष्टं...सुखदुःखे समे कृत्वा...वायुमण्डलम्व्लाडिमिर लेनिनमानवसञ्चारतन्त्रम्भारतीयकालमानः१२ अक्तूबर८८६१७०७विशिष्टाद्वैतवेदान्तःविरजादेवी (जाजपुरम्)जनवरी १३सर् अलेक्साण्डर् प्लेमिङ्ग्जे साई दीपक१८०९स्थितप्रज्ञस्य का भाषा...अफझलपुरविधानसभाक्षेत्रम्मनोहर श्याम जोशी२६ अप्रैलइतिहासःकजाखस्थानम्काव्यभेदाःपुष्पाणिवेदःमुन्नार्गीतगोविन्दम्द्युतिशक्तिःस्विट्झर्ल्याण्ड्मनुःवेदान्तःयदा यदा हि धर्मस्य...स्लम्डाग् मिलियनेर्ताण्ड्यपञ्चविंशब्राह्मणम्गुरु नानक देवविकिपीडियाबुल्गारियावामृच्छकटिकम्कदलीफलम्व्याकरणम्जनकः११०६१४०५हनुमान बेनीवाल११५५तमिळभाषा२०१२ब्रह्मगुप्तःबुधःब्रह्मदेशः१८७३सचिन तेण्डुलकरडॉनल्ड ट्रम्पगौतमबुद्धःप्रथम कुमारगुप्तः🡆 More