वङ्गः

वङ्गः (वङ्ग: বঙ্গ) वा बङ्गाल वा बाङ्ग्ला (वङ्ग: বাংলা) प्राच्यभारतीय उपमहाद्वीपस्य वृहत्प्रदेशः अस्ति । सम्प्रति वङ्ग-भङ्गः (अखण्डवङ्गस्य विभजनम्) अनन्तरं वङ्गः द्विधा विभक्तः आसीत्, पूर्वभागः वङ्गदेशः, पश्चिमभागः पश्चिमवङ्गः च आसीत् । पश्चात् पूर्वपाकिस्थानं वङ्गदेशस्य घटकराज्यस्य भारतीयसङ्घीयप्रजातन्त्रस्य पश्चिमवङ्गस्य च मध्ये गोष्ठी अस्ति, यद्यपि पूर्वं वङ्गराज्यस्य केचन क्षेत्राणि (स्थानीयराज्यशैल्या आङ्ग्लानाम् अधीनं च) अधुना समीपस्थेषु भारतीयराज्येषु बिहार-त्रिपुरा-ओडिशाराज्येषु सन्ति । वङ्गप्रदेशे वङ्गजनाः बहुमतेन निवसन्ति । प्रदेशस्य भाषा वङ्गभाषा अस्ति ।

वङ्गः

বঙ্গ

बङ्गाल
बाङ्ग्ला
बाङ्ग्लाभाषितक्षेत्रम्
बाङ्ग्लाभाषितक्षेत्रम्
महाद्वीपः जम्बुद्वीपः
देशाः
बृहन्नगराणि
Area
 • Total २,५४,११० km
Population
 (२०११)
 • Total २५ कोटिः
भाषा वङ्गभाषा

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

ओडिशात्रिपुरापश्चिमवङ्गःबङ्गालविभजनम्बिहारभारतीय उपमहाद्वीपःवङ्ग languageवङ्गदेशःवङ्गभाषा

🔥 Trending searches on Wiki संस्कृतम्:

१०५३महाभाष्यम्शनिवासरःदण्डीसाहित्यदर्पणःप्रतिभा पाटिलजून ४हिरोहितोभारतस्य इतिहासःउत्तराखण्डराज्यम्नियोडाइमियमतत्त्वज्ञानम्न हि ज्ञानेन सदृशं...डी वी सदानन्द गौडकाव्यालङ्कारः८३८१७४१जन्तवः६५५२२८काचार् मण्डलम्१७८५भवभूतिः५८उत्तररामचरितम्‌माजुलीद्वीपः८२३प्रियदर्शिकातैत्तिरीयब्राह्मणम्मिलानो१६७७अधिगमःचम्पूकाव्यम्१२९यदा यदा हि धर्मस्य...उपनिषद्बुद्धप्रस्थवाल्मीकिःपञ्चचामरम्तृतीयपानिपतयुद्धम्त्वमेव माता च पिता त्वमेव इतिवैदिकी संस्कृतिःवेदानां सामवेदोऽस्मि...स्केटिङ्ग्१११२वेदान्तःबर्लिन१४०१६०३लृश्वेताश्वतरोपनिषत्रजतम्मनुस्मृतिः८२८कदलीफलम्काळीजयन्तीमाता (भोरबाग्)महावीरचरितम्श्रद्धात्रयविभागयोगःफ्रान्सदेशः६८७लोजबानम्बिस्मिल्ला खान९४४६८९विकिमीडियानेमिनाथःगर्भ-उपनिषत्विषया विनिवर्तन्ते...सुवर्णम्चन्द्रगुप्तमौर्यःस्वप्नवासवदत्तम्२९४१७२४३१२क्रीडामई🡆 More