लोहयुगम्

अयस्काले जनाः अयोपकरणानि उपायुज्यन्ते स्म। अयस्कालः क्रि पू पञ्चमे शतके आरभत। लोहः समानधातुः अस्ति। लोहभाण्डानि घनानि भवन्ति। अस्मिन् काले कृषकाः लोहहलानि उपायुज्यन्ते स्म। तैः अधिकानि शुभतराणि धान्यानि संवर्धितानि। जनाः सुवर्णनाणकैः धान्यं वा पशून् वा क्रीणन्ति स्म। अयस्काराः युद्धकारणात् लोहकवचानि शस्त्राणि च निर्मितवन्तः। अस्मिन् काले अनेकानि साम्राज्याणि स्थापितानि। अस्मिन् काले अनेकानि मन्दिराणि निर्मितानि। जनाः अनेकानि यज्ञानि अकुर्वन्।

लोहयुगम्
अश्मभित्तिः
लोहयुगम्
अयस्कालकुटीरम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वेदान्तःमुख्यपृष्ठम्आस्ट्रेलियाभर्तृहरिःइमं विवस्वते योगं...रसगङ्गाधरःओषधयःगुरु नानक देवसाङ्ख्यदर्शनम्ब्रह्मगुप्तःबेलं गुहाफलम्अण्टार्क्टिकाशतपथब्राह्मणम्मुन्नार्जून ८कुन्तकःप्हिन्द-आर्यभाषाःराजशेखरःखो खो क्रीडाभीमराव रामजी आंबेडकरकाली४६६दृष्ट्वा तु पाण्डवानीकं...सिडनीशेख् हसीनाराधाउत्तररामचरितम्असमियाभाषाजन्तुःजून ७श्रीधर भास्कर वर्णेकरअगस्त २०दिसम्बर ४पी टी उषामार्च ३०लोकसभाअम्लम्रोम-नगरम्अङ्गिकाभाषामाधवीसेम पित्रोडाधर्मक्षेत्रे कुरुक्षेत्रे...प्रकरणम् (रूपकम्)भारतीयसंस्कृतिःअद्वैतवेदान्तः१९०७रसःमम्मटःक्षमा रावपतञ्जलिःमौर्यसाम्राज्यम्गणेशःहठयोगः१३९४फ्रान्सदेशःविश्वनाथः (आलङ्कारिकः)कोलकाताइङ्ग्लेण्ड्अष्टाध्यायीअन्ताराष्ट्रीयमहिलादिनम्उन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्अभिनवगुप्तःवैदिकसाहित्यम्१२४इन्दिरा गान्धीसांख्ययोगःसर्वपल्ली राधाकृष्णन्नासतो विद्यते भावो...प्रातिशाख्यम्सऊदी अरबइतालवी भाषा🡆 More