लक्ष्मीप्रसाद देवकोटा

लक्ष्मीप्रसाद देवकोटा नेपालदेशस्य महाकविः आसीत्। अस्य जन्म नेपालदेशस्य काष्ठमण्डप काठ्माण्डू नगरे विक्रमस्य १९६६ तमे वर्षे अभवत् । नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोऽस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रण्यस्ति ।

लक्ष्मीप्रसाद देवकोटा
Laxmi Prasad Devkota

१९६६-२०१६
लक्ष्मीप्रसाद देवकोटा
कालः विक्रमशकः
जन्मस्थानम् काठमाण्डौ नेपाल
मरणस्थानम् काठमाण्डौ नेपाल
भाषा नेपाली
विभागः
काव्यनामः महाकवि लक्ष्मीप्रसाद देवकोटा
आश्रयदाता
आवासस्थानम्
प्रमुख कृतयः {{{प्रमुख कृतयः}}}
पिता तीलमाधव देवकोटा
माता अमर राज्यलक्ष्मी देवी
पुत्रः

रचनाकाैशलम्

कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते ।

कृतयः

नेलपाली साहित्ये अस्य महाकवेः बहवः ग्रन्थाः सन्ति । तेषु काश्चन विश्वप्रसिद्धा अपि सन्ति । मुनामदनम् शाकुन्तल महाकाव्यञ्च विश्वसाहित्ये अपि प्रसिद्धाै स्तः । अन्य कृतयः नामानि अधाेलिखितानि –

महाकाव्यानि

  1. शाकुन्तलम् (२००२),
  2. सुलाेचना (२००३),
  3. महाराणा प्रताप (२०२४),
  4. वनकुसुम (२०२५),
  5. प्रमिथस (२०२८),

खण्डकाव्यानि

  1. मुनामदन (१९९२)
  2. कुञ्जिनी (२००२)
  3. वसन्ति (२००९)
  4. म्हेन्दु (२०१५)
  5. रावण जटायु युद्ध (२०१५)
  6. सत्य-कलि सम्बाद (२०१८)
  7. लूनी (२०२३)
  8. दुष्यन्त शकुन्तला भेट (२०२४)
  9. मायाविनी सर्सी (प्रथम गद्यकाव्य २०२४)
  10. कटक (२०२६)

कविता संग्रहाः

निबन्ध संग्रहाः

उद्धरणम्

Tags:

लक्ष्मीप्रसाद देवकोटा रचनाकाैशलम्लक्ष्मीप्रसाद देवकोटा कृतयःलक्ष्मीप्रसाद देवकोटा उद्धरणम्लक्ष्मीप्रसाद देवकोटाकाठ्माण्डूनेपालम्

🔥 Trending searches on Wiki संस्कृतम्:

७५२अर्थःरने देकार्तहिन्दुमहासागरःसेवील्ल७६९९८७बहासा इंडोनेशियादाण्डीयात्राप्ज्योतिषम्यवद्वीपपृथ्वी१५५७९ अक्तूबरकलिङ्गयुद्धम्पाणिनिः१३८६३४९ख्२००क्विद्यारण्यःजन्तुः१७७५रससम्प्रदायःआस्ट्रेलिया७६१प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्हार्वर्ड् विश्वविद्यालयःबिल्बाओमनुस्मृतिः३८८१४९२१३६४ब्रासीलसंस्कृतवाङ्मयम्४ जूनMain pageहेनरी ६जे साई दीपकजून ५४ सितम्बर१३७६१७८४रजतम्३२४७७६पेरु१०६२अमृत-बिन्दूपनिषत्१११७४२२३ जुलाईइवबोयिङ्ग् ७८७जनवरी ११रामायणम्न्‍यू मेक्‍सिकोविकिस्रोतः२८५ओडिशी१७०५१६१३११६४७२९८१४अफगानिस्थानम्१५५२१२३७४६८४५२भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)बार्सेलोना३७६🡆 More