योहान गुटेनबर्ग

योहान गुटेनबर्ग (योहान्स गेन्स्फ्लिश् त्सुर लाडन त्सुम गुटेनबर्गः) (ल.

१४०० - ३ फरवरी १४६८) एकः जर्मनः आविष्कारकः, मुद्रकः, प्रकाशकः, स्वर्णकारः च आसीत्, यः यन्त्रवत् चलितप्रकारस्य मुद्रणमन्त्रेण यूरोपं प्रति मुद्रणस्य प्रवर्तनम् अकरोत् । अस्य कार्यस्य कारणात् यूरोपे मुद्रणक्रान्तिः आरब्धः, एवं द्वितीयसहस्राब्द्याः एकं महत्वपूर्णं स्थलम् आसीत्, येन मानवजातिः समकालीनः इतिहासः आरब्धः। अयं पुनर्जागरणस्य, युरोपीयसुधारणेन, युरोपीयप्रबुद्धिकरणस्य, वैज्ञानिकक्रान्तिकरणस्य च विकासस्य, आधुनिकज्ञानसम्पत्तिसम्पत्तिसम्प्रदायस्य भौतिकस्य आधारस्य, ज्ञानस्य लोकतान्त्रिकरणस्य च महत्त्वपूर्णः योगदानकर्ता आसीत् । श्रेणीःजीवनी

योहान गुटेनबर्ग
योहान गुटेनबर्ग
जन्म Johannes Gensfleisch zur Laden zum Gutenberg Edit this on Wikidata
c. १४०० Edit this on Wikidata
मैन्ज़ Edit this on Wikidata
मृत्युः १४६८ Edit this on Wikidata (आयुः ६८)
मैन्ज़ Edit this on Wikidata
देशीयता पवित्र रोम साम्राज्य Edit this on Wikidata
शिक्षणस्य स्थितिः University of Erfurt Edit this on Wikidata
वृत्तिः आविष्कारक, Typographer, engraver, अभियन्ता, लोहार, सोनार, mintmaster edit this on wikidata

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

देवनागरीदक्षिणध्रुवीयमहासागरःएकावलीपुर्तगालीभाषाआत्मशूद्रः१४ मार्चपोर्ट ब्लेयरहीरोफिलस्नलचम्पूःअल्जीरियायवनदेशःब्रह्मवैवर्तपुराणम्ब्रह्मपुराणम्ज्योतिराव गोविन्दराव फुलेधारणाचन्द्रपुरम्कालिफोर्नियाचक्रम् (योगशास्त्रम्)कथासाहित्यम्१६०५परिशिष्टम्वटवृक्षःसंख्याःत्वमेव माता च पिता त्वमेव इतिकाव्यम्कुष्ठरोगःवायुःकदलीफलम्प्राचीनभौतशास्त्रम्तेलङ्गाणाराज्यम्माल्टासाहित्यदर्पणःयोगी आदित्यनाथःविष्णुतत्त्वनिर्णयःकेडमियम्लोहयुगम्२२ अगस्तकादम्बरीएइड्स्लेतुवाखगोलशास्त्रम्चार्ल्स् डार्विन्देशभक्तिःलायबीरियायज्ञःरङ्गूनभवभूतिःसार्वभौमसंस्कृतप्रचारसंस्थानम्नागेशभट्टःस्वप्नवासवदत्तम्इन्डियम्बिभीतकीवृक्षःगुरुग्रहःगद्यकाव्यम्धूमलःकाव्यप्रकाशःद्वादशज्योतिर्लिङ्गानिकोस्टा रीकाआश्रमव्यवस्थावासांसि जीर्णानि यथा विहाय...साहित्यकारःनव रसाःगौःयूरोपखण्डःपारदःमाण्डूक्योपनिषत्गोवाराज्यम्सेंट किट्निरुक्तम्🡆 More