फील्ड्स् पदकप्रशस्तिः

फील्ड्स् मेडल् (आङ्ग्ल-Fields Medal) इति एकः विश्वस्तरीयः पुरस्कारः अस्ति । गणितक्षेत्रे कृतभूरिपरिश्रमेभ्यः जनेभ्यः दीयते इयं प्रशस्तिः । १९३६ वर्षेभ्यः इयं प्रथा वर्तमाना अस्ति । गणितक्षेत्रे सर्वपेक्षया सम्मानजनकः पुरस्कारोऽयं वर्षचतुष्टये एकवारं प्रदीयते । फील्ड्स् इति पदकं गणितस्य नोबेल् प्रशस्तिः रूपेण परिगण्यते । इन्टर्नेशनाल् इन्टर्नेशनल् मैथेमैटिकल् यूनियन् (IMU) इत्यनया संस्थया अनूर्ध्वचत्वरिंशत् वयस्केभ्यः एव दीयते । एकस्मिन् चक्रे सर्वाधिकचत्वारजनेभ्यः एव एषः पुरस्कारः प्रदीयते ।

फील्ड्स् मेडल्
फील्ड्स् पदकप्रशस्तिः
The obverse of the Fields Medal
देशः Varies
पुरस्कर्ता इन्टर्नेशनल् मैथेमैटिकल् यूनियन् (IMU)
पुरस्कारः C$१५,०००
पुरस्कारस्य आरम्भः १९३६ (१९३६)
पुरस्कारस्य अन्त्यम् २०१४
जालपुटम् www.mathunion.org/general/prizes/fields/details

टिप्पणी

पुस्तकानि

  •  
  • Monastyrsky, Michael (1998). Modern Mathematics in the Light of the Fields Medal. Wellesley, MA: A. K. Peters. ISBN 1-56881-083-0 
  • Tropp, Henry S. (1976). "The Origins and History of the Fields Medal". Historia Mathematica 3 (2): 167–181. doi:10.1016/0315-0860(76)90033-1 .

बाह्यसम्पर्काः

Tags:

आङ्ग्लगणितम्नोबेल् प्रशस्तिः

🔥 Trending searches on Wiki संस्कृतम्:

रजतम्सायप्रसहिन्दूधर्मःमालविकाग्निमित्रम्डि देवराज अरसुहितोपदेशःजेक् रिपब्लिक्जया किशोरीसांख्ययोगःदेशबन्धश्चित्तस्य धारणास्पेन्Sanskritdocuments.orgरागद्वेषवियुक्तैस्तु...१६ अगस्त२७ अक्तूबरसंस्कृतभाषामहत्त्वम्२०१२चाणक्यः१९०५सचिन तेण्डुलकरपुर्तगालप्रतिमानाटकम्पाटलीपुत्रम्संस्काराः२१ फरवरीकठोपनिषत्मत्त (तालः)रघुवंशम्सङ्गणकम्शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)मनःयज्ञःप्मई १५द्युतिशक्तिःराधात्रैगुण्यविषया वेदा...प्राथमिकनेपालीभाषायाः कथा८२५विष्णुशर्मासुन्दरकाण्डम्अर्थशास्त्रम् (शास्त्रम्)संयुक्ताधिराज्यम्मुम्बई२११मास्कोनगरम्पारस्करगृह्यसूत्रम्जनवरी २१९०११८५९सेलेनियम१६०भारविःक्लव्डी ईदर्ली१५०७चलच्चित्रम्अथ केन प्रयुक्तोऽयं...यमनतत्पुरुषसमासःकलिङ्गद्वीपःनार्थ डेकोटासुनामी४२०मार्च १४भूगोलीयनिर्देशाङ्कप्रणालीरजनीशःभारतीयप्रौद्यौगिकसंस्थानम्मिकी माउसपुराणम्१६🡆 More