फान् रङ्ग-थाप् चम्: वियतनामदेशस्य एकं नगरम्

फान् रङ्ग-थाप् चम्, वा पाण्डुरङ्ग , वियतनामदेशस्य एकं नगरं निन् थुậन् प्रान्तस्य राजधानी च अस्ति । अस्य समुदायस्य जनसंख्या १६७,३९४ (२०१९) अस्ति ।

फान् रङ्ग-थाप् चम्

Thành phố Phan Rang–Tháp Chàm (वियतनामी)
Panduranga (चाम)
नगर (वर्ग-२)
पो क्लोङ्ग गरै मन्दिर
पो क्लोङ्ग गरै मन्दिर
फलकम्:Maplink
Coordinates: ११°३४′ उत्तरदिक् १०८°५९′ पूर्वदिक् / 11.567°उत्तरदिक् 108.983°पूर्वदिक् / ११.५६७; १०८.९८३
देशः फान् रङ्ग-थाप् चम्: वियतनामदेशस्य एकं नगरम् Vietnam
प्रान्तः न्हन थून प्रान्त
Area
 • Total ७९.१९ km
Population
 (2019)
 • Total १६७,३९४
 • Density २,११४/km

फान् रङ्ग इति नाम संस्कृतस्य पाण्डुरङ्ग शब्दात् उत्पन्नस्य चम इति शब्दस्य वियतनामीभाषायां लिप्यन्तरणम् अस्ति ।

नगरं चमसंस्कृतेः केन्द्रम् अस्ति , यत् हिन्दुधर्मेन प्रभावितम् अस्ति

Tags:

चम्पादेशः

🔥 Trending searches on Wiki संस्कृतम्:

उन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्श्रीहर्षःविन्ध्यपर्वतश्रेणीअप्रैल १८अथ योगानुशासनम् (योगसूत्रम्)मेघदूतम्राबर्ट् कोख्कृष्णः१०७१माधवीज्ञानविज्ञानयोगःरक्तम्खो खो क्रीडाहल्द्वानीगजःइन्दिरा गान्धीविश्वामित्रःपुरुषः (वेदाः)ऋग्वेदःहर्षचरितम्नाट्यशास्त्रम् (ग्रन्थः)नवम्बर १७तुलसीदासःपश्यैतां पाण्डुपुत्राणाम्...वाल्मीकिःओषधयःलज्जालुसस्यम्चातुर्वर्ण्यं मया सृष्टं...मुन्नार्भारतीयदार्शनिकाः१९०७कोस्टा रीकाक्षमा रावयदा यदा हि धर्मस्य...१०८२अधर्मं धर्ममिति या...१३०४विशिष्टाद्वैतवेदान्तःज्ञानम्पक्षिणः१ फरवरीसुन्दरसीव्लादिमीर पुतिननरेन्द्र मोदीडचभाषालिक्टनस्टैनअगस्त १५बाणभट्टःहनुमान् चालीसाअर्जुनविषादयोगः९८फरवरी १२मार्च ३०विकिमीडियातैत्तिरीयोपनिषत्सितम्बर १३युरेनस्-ग्रहःवैराग्यशतकम्इराक्अलकनन्दानदीकाव्यदोषाःसर्वपल्ली राधाकृष्णन्नेपोलियन बोनापार्ट१९०३पञ्चाङ्गम्कर्मण्येवाधिकारस्ते...माण्डूक्योपनिषत्अपर्याप्तं तदस्माकं...खानिजःगोकुरासस्यम्सेम पित्रोडा९४२१८७३🡆 More