प्रत्ययः

धातो: प्रातिपदिकात्‌ च परं य: युज्यते स: प्रत्यय: कथ्यते.

प्रत्यय: पञ्चविध: - विभक्ति:, कृत्‌, तद्धित:, स्त्रीप्रत्यय:, धात्ववयव:.

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्षमा रावविश्वकोशःअष्टाङ्गयोगःरिच्मन्ड्शुक्लरास्याचलच्चित्रम्अक्षरं ब्रह्म परमं...संस्काराः२५ जुलाईपक्षिणःस्पेन्भासनाटकचक्रम्कुमारसम्भवम्भास्कराचार्यःशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)योगःमहाभारतम्वेदःभारतसर्वकारःभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामः१८२८पिङ्गः१०२७ज्योतिषम्रामपाणिवादःव्यामिश्रेणेव वाक्येन...जिबूटीगाम्बिया६८९विशाखामेघदूतम्जून ९ऋतवःमाधवीफलम्ताजमहलआयुर्वेदःकालिदासस्य उपमाप्रसक्तिः१८६९२२ दिसम्बरवलसाडमण्डलम्सुबन्धुःताम्रम्२०११दिशा पटानी१९०५१६०तत्पुरुषसमासः२१ दिसम्बरकाव्यवृत्तयःरोनाल्द रेगन१४३१महम्मद् हनीफ् खान् शास्त्रीमीमांसादर्शनम्उपमालङ्कारःविद्यामास्कोनगरम्मोनाकोरामःज्योतिराव गोविन्दराव फुलेतर्कसङ्ग्रहःवायुमण्डलम्सिलवासामन्त्रःपुनर्गमनवादवैराग्यम् (योगदर्शनम्)शनिः१६४४सिडनीपुरुषोत्तमयोगःआदिशङ्कराचार्यः🡆 More