परिसरः

भारत देशे प्राकृतिक सॊन्दर्यम् विपुलमस्ति | विभिन्नाः रुतुवः अस्य रमनियतां वर्धयन्ति | भारत वसुन्धरायाः शस्यष्यामलं , रमणीयं, नित्यनुतनं, मनोरञ्जनं रूपं जनानां चेतांसि आकर्षति | अत्र सोन्दर्यं दृष्ट्वा मुदिताः भवन्ति | अस्मान परितः यानि पञ्चमहभूतनि सन्ति तेषां समन्वयः एव परिसरशब्देन सूच्यते | अस्माकं जीवननिर्वहने परिसरस्य अतीव आवश्यकता अस्ति | नगरीकरनस्य , उद्यमीकरनस्य , जनसख्यास्फ़ोतस्य  च परिनांत परिसरः दूशितह् अस्ति | परिसरमालिन्यानि त्रिविधानि | वायुमालिन्यं जलमालिन्यम् , शब्दामालिन्यम् च |

भारत देशे

वायुमालिन्यं

वायुमालिन्यं - बुहद्यन्त्रागारेन्यं सर्वदा निस्सरभ्द्यः  कलुषितविशानिलेभ्यः सर्वदा सञ्चरभ्द्यह् शतशो अथसहर्थ्रशा वाहनानां धुमेम्य अपि वायुः प्रदूषितः |

परिसरः 
जलमालिन्यम्
परिसरः 
वायुमालिन्यं

जलमालिन्यम्

जलमालिन्यम्- यन्त्रागारेभ्यः निष्कास्यमाननि रासायनिक वस्तुयुक्तानि दुषितजलानि , स्नानशोचालयानम् मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति | एतेन जलमालिन्यम् भवति |

शब्दमालिन्यम्

शब्दमालिन्यम् - यन्त्रागरानां  कर्कशशब्दॆह् ध्वनिवर्धकानाम् , विविधकार्यनां , वाहनानां च शब्दॆह् नित्यं प्रदुषणम् वर्धते एव |

Tags:

परिसरः भारत देशेपरिसरः वायुमालिन्यंपरिसरः जलमालिन्यम्परिसरः शब्दमालिन्यम्परिसरःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

एप्पल्चक्राविद्यामई २पञ्चतन्त्रम्९५३ब्विक्रमोर्वशीयम्वात्स्यायनः२२ जनवरीखण्डशर्करानवदेहलीअन्ताराष्ट्रियः व्यापारःसूत्रलक्षणम्रामायणम्यूरोपखण्डः११५०स्तोत्रकाव्यम्कर्णःजर्मनभाषालेखातैत्तिरीयोपनिषत्सङ्गीतम्पलाण्डुःफेस्बुक्फाल्गुनमासःसंस्कृतसाहित्यशास्त्रम्२६२०१०९ जूनअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअष्टाध्यायीराष्ट्रियजनतादलम्बांकुडामण्डलम्जावा४५४कङ्गारू१९ जूनवासांसि जीर्णानि यथा विहाय...१० जनवरीमीमांसादर्शनम्सूरा अल-फतिहाक्षेमेन्द्रः२९ अप्रैलसूरा अल-नास१२३०कालिदासस्य उपमाप्रसक्तिःभौतिकी तुलाचीनदेशःचित्विकिःनैषधीयचरितम्भारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःअस्माकं तु विशिष्टा ये...पाणिनीया शिक्षामहिमभट्टःविकिमीडियाविमानयानम्मैथुनम्नलःअजोऽपि सन्नव्ययात्मा...२५ सितम्बरनाट्यशास्त्रम् (ग्रन्थः)अजर्बैजानब्रूनै२३ जनवरीधान्यानिकाव्यमीमांसाअष्टाङ्गयोगःमाहेश्वरसूत्राणि🡆 More