पदमञ्जरीव्याख्या

पाणिनेः अष्टाध्याय्याः उपरि काशिका इति वृत्तिः लिखितः। काशिकायाः उपरि पुनः हरदत्तः पदमञ्जरी इति ग्रन्थं लिखितवान् ।

Tags:

हरदत्तः

🔥 Trending searches on Wiki संस्कृतम्:

भक्तिःजार्ज २मातृकाग्रन्थःउपसर्गाःसूत्रलक्षणम्१८९२शर्करासेनेगलभारतम्३०८गाण्डीवं स्रंसते हस्तात्...पाणिनीया शिक्षापुरुषार्थःहिन्दी साहित्यंस्वप्नवासवदत्तम्१००३अण्डोरागद्यकाव्यम्गौतमबुद्धः१५८९२४ सितम्बर१०५४नरेन्द्र सिंह नेगीऍमज़ॉन नदीमोल्दोवामोक्षः९९१मेजर ध्यानचन्द१५२५अव्यक्ताद्व्यक्तयः सर्वाः...एप्पल्इस्रेलईरानसोडियमअलङ्कारशास्त्रस्य सम्प्रदायाःरूपकालङ्कारःनडियादमहाभाष्यम्१८०७कङ्गारूसमय रैनाबुद्धप्रस्थकालिदासःमलेशियाकच्छमण्डलम्आन्ध्रप्रदेशराज्यम्भारतस्य अर्थव्यवस्थाआदिशङ्कराचार्यःचक्रा१९ जूनअक्षरमालागयानावात्स्यायनःमृत्तैलोत्तनचुल्लिःसूरा अल-अस्रभद्राराष्ट्रियजनतादलम्सोमवासरःमिनेसोटाहिन्दूदेवताःरीतिसम्प्रदायःस्वास्थ्यम्महिमभट्टःमनसा, पञ्जाब्मैथुनम्सितम्बर १३अरुणाचलप्रदेशराज्यम्काव्यमीमांसाभारतस्य इतिहासःयवद्वीपचीनदेशःजैनधर्मः🡆 More