न हि देहभृता शक्यं...

श्लोकः

न हि देहभृता शक्यं... 
गीतोपदेशः
    न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
    यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

न हि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ॥

अन्वयः

देहभृता अशेषतः कर्माणि त्यक्तुं नहि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

शब्दार्थः

    देहभृता = शरीरधारिणा
    अशेषतः = सर्वात्मना
    कर्मफलत्यागी = कर्मप्रयोजनपरित्यागी ।

अर्थः

न हि केनापि पुरुषेण सर्वाणि कर्माणि त्यक्तुं शक्यन्ते । यदि त्यज्यन्ते तर्हि जीवनमेव दुष्करं भवति। तस्मात् कर्मणां फलं यः त्यजति स एव त्यागी, नान्यः इति निर्णयः युक्तः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न हि देहभृता शक्यं... श्लोकःन हि देहभृता शक्यं... पदच्छेदःन हि देहभृता शक्यं... अन्वयःन हि देहभृता शक्यं... शब्दार्थःन हि देहभृता शक्यं... अर्थःन हि देहभृता शक्यं... सम्बद्धसम्पर्कतन्तुःन हि देहभृता शक्यं... सम्बद्धाः लेखाःन हि देहभृता शक्यं...

🔥 Trending searches on Wiki संस्कृतम्:

क्८९२मलेशियाफेस्बुक्ईश्वरःकर्मण्येवाधिकारस्ते...काव्यप्रकाशःरागद्वेषवियुक्तैस्तु...आयुर्विज्ञानम्भासनाटकचक्रम्२८ मार्चविष्णुशर्मागुप्तसाम्राज्यम्प्रस्थानत्रयम्श्वेतःरवीना टंडनपेस्कारासायप्रसजनवरी १८त्पी टी उषाहोशियारपुरम्११११कफःकुचःफिनिक्स्, ऍरिझोना१६ अगस्तविकिस्रोतःनेप्चून्-ग्रहःपञ्चतन्त्रम्सङ्गणकम्हस्तःस्लम्डाग् मिलियनेर्सूरा अल-इखलास२०१५जिबूटीलातिनीभाषाविनायक दामोदर सावरकरसमन्ता रुत् प्रभु६ मईमरीचिका (शाकम्)मधु (आहारपदार्थः)यास्कःपिकःजीवशास्त्रम्२३८लिबियाअक्षिसर्वपल्ली राधाकृष्णन्११४५जनवरी २रीतिसम्प्रदायःगाम्बियासंस्काराः५ दिसम्बरधारणा१३९३इस्रेलम्६८९वेदव्यासःबुधवासरःमई १५२७ अक्तूबर🡆 More