न तद्भासयते सूर्यो...

श्लोकः

न तद्भासयते सूर्यो... 
गीतोपदेशः
    न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
    यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य षष्टः(६) श्लोकः ।

पदच्छेदः

न तत् भासयते सूर्यः न शशाङ्कः न पावकः यत् गत्वा न निवर्तन्ते तत् धाम परमं मम ॥ ५ ॥

अन्वयः

सूर्यः तत् न भासयते, न शशाङ्कः, न पावकः यत् गत्वा न निवर्तन्ते तत् मम परमं धाम ।

शब्दार्थः

    भासयते = प्रकाशयति
    शशाङ्कः = चन्द्रः
    पावकः = अग्निः
    धाम = स्थानम् ।

अर्थः

यत् पदं न सूर्यः प्रकाशयितुं शक्नोति, न चन्द्रः, नापि अग्निः यत् प्राप्तश्च पुरुषः पुनः न संसारक्लेशम् अनुभवति तदेव मम श्रेष्ठं स्थानम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न तद्भासयते सूर्यो... श्लोकःन तद्भासयते सूर्यो... पदच्छेदःन तद्भासयते सूर्यो... अन्वयःन तद्भासयते सूर्यो... शब्दार्थःन तद्भासयते सूर्यो... अर्थःन तद्भासयते सूर्यो... सम्बद्धसम्पर्कतन्तुःन तद्भासयते सूर्यो... सम्बद्धाः लेखाःन तद्भासयते सूर्यो...

🔥 Trending searches on Wiki संस्कृतम्:

यकृत्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विजयनगरसाम्राज्यम्१७५८१०१३बराक् ओबामामार्च १४न्यायामृतम्वेदव्यासः१११११६ अगस्त१४३१८९८त्रत्नावलीजनवरी ५बास्केट्बाल्-क्रीडापर्यटनम्विश्वकोशःमहम्मद् हनीफ् खान् शास्त्रीतैत्तिरीयोपनिषत्केशव बलिराम हेडगेवाररूप्यकम्डे माय्नेगुप्तसाम्राज्यम्संशोधनस्य प्रयोजनानिकठोपनिषत्अनुबन्धचतुष्टयम्बालीविकिस्रोतःलकाराः१५ मईशिक्षाशास्त्रस्य इतिहासःअश्वघोषःभूमिरापोऽनलो वायुः...पाटलीपुत्रम्कालमेघःसामवेदःप्रजातन्त्रम्देशबन्धश्चित्तस्य धारणा१३ मार्चजातीश्रीहर्षः१७८१ताम्रम्अभिनेताह्रीयस्त्विन्द्रियाणि मनसा...अस्माकं तु विशिष्टा ये...शब्दःज्येष्ठा४२०चीनदेशःसंस्कृतविकिपीडियाअप्रैल १७सोमनाथःपिङ्गःप्अप्रैल १३तुलसीदासः१००६नैषधीयचरितम्विशाखामुम्बईरजतम्सुनामीरोनाल्द रेगन२३८🡆 More