न च तस्मान्मनुष्येषु...

श्लोकः

न च तस्मान्मनुष्येषु... 
गीतोपदेशः
    न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
    भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवषष्टितमः(६९) श्लोकः ।

पदच्छेदः

न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥

अन्वयः

मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।

शब्दार्थः

    प्रियकृत्तमः = अत्यन्तं प्रियकरः
    प्रियतरः = इष्टतरः
    भुवि = भूमौ
    भविता = भविष्यति ।

अर्थः

मनुष्येषु तस्मात् प्रियकारी अपरः कोऽपि नास्ति । तस्मात् अन्यः मम प्रियो नापि भविष्यति । सः एव प्रियकारी, सः एव च मम अत्यन्तं प्रियः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

न च तस्मान्मनुष्येषु... श्लोकःन च तस्मान्मनुष्येषु... पदच्छेदःन च तस्मान्मनुष्येषु... अन्वयःन च तस्मान्मनुष्येषु... शब्दार्थःन च तस्मान्मनुष्येषु... अर्थःन च तस्मान्मनुष्येषु... सम्बद्धसम्पर्कतन्तुःन च तस्मान्मनुष्येषु... सम्बद्धाः लेखाःन च तस्मान्मनुष्येषु...

🔥 Trending searches on Wiki संस्कृतम्:

नवरात्रम्विशिष्टाद्वैतवेदान्तःबाय्सी१५७४मालविकाग्निमित्रम्हनुमान्वैराग्यम् (योगदर्शनम्)संस्कृतम्लकाराःनेप्चून्-ग्रहःश्वेतःभक्तियोगःचाणक्यः३६2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चउदयनाचार्यःकदलीफलम्अक्षय कुमारशिक्षाशास्त्रस्य इतिहासःविद्याधर्मकीर्तिःजैनदर्शनम्नार्थ डेकोटाभास्कराचार्यः२०१२जी२०सङ्गीतम्विकिपीडियाअग्निपुराणम्भारतस्य संविधानम्कोपनहागनविश्ववाराअयोध्याकाण्डम्जुलाईएवं प्रवर्तितं चक्रं...अलङ्काराः२२ दिसम्बरसमय रैनाअगस्त २४८१६नेपालीसाहित्यस्य कालविभाजनम्१७१२घ्जग्गी वासुदेवसेम पित्रोडारीतिसम्प्रदायः१८५०सरदार वल्लभभाई पटेल१५ मईद्वितीयविश्वयुद्धम्भारतस्य इतिहासःमई १५भूगोलीयनिर्देशाङ्कप्रणालीविक्रमोर्वशीयम्१६९२स्वप्नवासवदत्तम्५ फरवरीउपमालङ्कारःहिन्द-यूरोपीयभाषाःवेदान्तःविश्वनाथः (आलङ्कारिकः)मत्त (तालः)सितम्बरचितकारा विश्वविद्यालयगाम्बियापञ्चाङ्गम्रसः🡆 More