नाडी

इयं नाडी शरीरस्य किञ्चन अङ्गम् अस्ति । नाड्यः बहुविधाः भवन्ति । एषा नाडी आङ्ग्लभाषायां Nerve इति उच्यते । एताः नाड्यः शरीराद्यन्तं प्रसृताः सन्ति । एताः नाड्यः शरीरस्य अन्तर्भागे भवन्ति । नाडीनां द्वारा एव समग्रे शरीरे रक्तस्य सञ्चारः भवति ।

नाडी
नाड्यः (वर्णैः दर्शिताः)

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संस्कृतवर्णमालामन्दाक्रान्ताछन्दः१९०७फ्रान्सदेशः२३ मईगढवळिभाषासितम्बर १३चाणक्यःइन्दिरा गान्धीलज्जालुसस्यम्त्वमेव माता च पिता त्वमेव इतिशशि तरूर्आङ्ग्लभाषास्वामी विवेकानन्दःवायुमण्डलम्१८६५सोनिया गान्धीटुनिशियाइण्डोनेशिया११५५जून १९नरेन्द्र सिंह नेगीमातृगया (सिद्धपुरम्)जून ९करीना कपूररास्याबुधःडॉनल्ड ट्रम्पभीष्मःजार्ज २१८०९रसःसेवफलम्जून १०दिसम्बर ४शतपथब्राह्मणम्१००तुर्कीदिसम्बर २१प्जार्ज ३स्वातन्त्र्यदिनोत्सवः (भारतम्)विज्ञानम्सत्य नाडेलानीजेकालिदासः२८४१७ दिसम्बरसूत्रलक्षणम्१२५९१३७२सिंहः पशुः४ फरवरी९२५माताशर्मण्यदेशःस्वास्थ्यम्हिन्दीयवनदेशःयोगदर्शनस्य इतिहासःमन्थराकैवल्य-उपनिषत्रघुवंशम्वर्णःडचभाषासंन्यासं कर्मणां कृष्ण...जडभरतः🡆 More