नागार्जुनः: भारतीय लेखकः

Eastern philosophy

नागार्जुनः

Nāgārjuna
नागार्जुनः: नागार्जुनः, पश्‍य, टिप्पणी 
Painting of Nāgārjuna
जननम् फलकम्:Circa (disputed)
South India
मरणम् फलकम्:Circa
India
कालः Ancient philosophy
क्षेत्रम्

  • Indian philosophy
School
  • Mahāyāna Buddhism
  • Madhyamaka
प्रमुख विचारः
  • Madhyamaka
  • Śūnyatā
  • Two truths doctrine

नागार्जुन (लगभग १५० – २५० ई.) एक भारतीय महायान बौद्ध विचारक, विद्वान-सन्त एवं दार्शनिक थे। सः बहुधा महत्त्वपूर्णेषु बौद्धदार्शनिकेषु अन्यतमः इति मन्यते । जन वेस्टर्होफ् तं " एशिया-दर्शनस्य इतिहासे महान् विचारकेषु अन्यतमः " इति मन्यते ।

नागार्जुनं बौद्ध दर्शनस्य मध्यक (केन्द्रवाद, मध्यमार्ग) विद्यालयस्य संस्थापकः एवं महायान आन्दोलनस्य रक्षकः इत्यपि मन्यन्ते। तस्य मूलाध्यामककारिका (मध्यमकस्य मूलश्लोकः, अथवा MMK) शून्यतायाः मध्यकदर्शनस्य महत्त्वपूर्णः ग्रन्थः अस्ति . एम.एम.के संस्कृत-चीनी-तिब्बती-कोरिया-जापानी-भाषायां बहूनां भाष्याणां प्रेरणाम् अकरोत्, अद्यत्वे च अध्ययनं निरन्तरं भवति ।

पश्‍य

टिप्पणी

बाह्यसम्पर्कतन्तुः

    Work online

Tags:

नागार्जुनः नागार्जुनः पश्‍यनागार्जुनः टिप्पणीनागार्जुनः बाह्यसम्पर्कतन्तुःनागार्जुनः

🔥 Trending searches on Wiki संस्कृतम्:

८९२१८६९यकृत्कणादःसितम्बरराधासूत्रलक्षणम्१६ अगस्तआर्यभटःविद्याकालिका पुराणविनायक दामोदर सावरकर५ दिसम्बरधर्मशास्त्रम्काव्यवृत्तयःझान्सीपक्षिणःद्भट्ट मथुरानाथशास्त्रीविलियम शेक्सपीयरदेवनागरीवाल्मीकिःहितोपदेशःनार्थ डेकोटासंस्काराःयास्कःसिन्धुसंस्कृतिःअपादानकारकम्पिकःश्रीनिवासरामानुजन्इग्नेसी ल्युकसिविक्जप्राचीनरसतन्त्रम्कलिङ्गद्वीपःहिन्द-यूरोपीयभाषाःअन्ताराष्ट्रियः व्यापारः१८८०हिन्दूधर्मःमरीचिका (शाकम्)१६यज्ञःवेदान्तदेशिकः३२६८९ईश्वरःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१७५८सलमान रश्दी४२०१८५३रत्नावलीफेस्बुक्तुर्की१६४४११८३लक्ष्मीबाईभारतम्शिशुपालवधम्उपसर्गःचलच्चित्रम्महाभाष्यम्चिक्रोडःसामवेदःश्नागेशभट्टःओषधयःव्याकरणम्वि के गोकाकब्रह्मापाणिनीया शिक्षा🡆 More