नलदमयन्तीयम्

नलदमयन्तीयस्य रचना कालीपदेन १६२७ ख्रीष्टाब्दे कृता । नाटकमिदं कालानुरूपं वर्तते । कविः कथयति -

नलदमयन्तीयम्  
सञ्चिका:Damayanti prays to gods to recognize Nala.jpg
नलस्य स्मृतिप्राप्त्यै प्रार्थयन्ती दमयन्ती
लेखकः कालीपदः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कालानुरूपरचनाप्रचितं यदि स्यात्।

काव्यं तदा कवयितुः कविता चकास्ति।

वीरस्य भूषणमरातिवधे कृपाणं

शृङ्गाररङ्गसमये तदयोग्यमेव।।

विषयवस्तु

राजा नलो दमयन्त्याश्चित्रं विलोक्य तस्या दर्शनार्थं व्याकुलो जातः । स मनस्तापं दूरीकर्तुमुद्यानं प्रविवेश । तत्रासौ राजहंसं ददर्श । हंसो राज्ञो दमयन्तीं प्रति दौत्यकार्यं सम्यक्तया सम्पादयामास | विदर्भदेशे दमयन्तीस्वयंवरस्य कार्यं प्रारब्धम् । बहुषु विघ्नेषु सत्स्वपि नलदम्पत्योः विवाहः सम्पन्नोऽभवत्।

नलः द्यूते पराजितो वने प्रसुप्तां तां विहाय अन्यत्र गच्छति । तार-स्वरेण क्रन्दन्तीं दमयन्तीं विलोक्य किरातराजस्तस्याः रक्षार्थं सर्वमपि प्रबन्धं चकार । तयोश्च पुनरपि समयान्तरे संगमो जातः।

विशेषम्

बहुषु स्थलेषु दीर्घतराः संवादाः नाट्योचिताः न प्रतीयन्तेऽत्र । नाटके क्वचिदपि प्राकृतभाषायाः प्रयोगो विरल एव दृश्यते । छायातत्त्वं प्रायः सर्वेष्वपि नाटकेषूपलभ्यते । पात्रानुसन्धानदृष्ट्या मानवरूपधारिभावानां समवतरणमतीव मनोरञ्जकम् । विवेकमोहादयो भावा अपि पात्रतां गताः । चतुर्थाङ्के मायाव्यापारद्वारारभटीवृत्तेः प्रवर्तनं रमणीयमस्ति ।

सम्बद्धाः लेखाः

उद्धरणानि

Tags:

नलदमयन्तीयम् विषयवस्तुनलदमयन्तीयम् विशेषम्नलदमयन्तीयम् सम्बद्धाः लेखाःनलदमयन्तीयम् उद्धरणानिनलदमयन्तीयम्

🔥 Trending searches on Wiki संस्कृतम्:

स्वास्थ्यम्भारविःमाधवीमृच्छकटिकम्कालिदासस्य उपमाप्रसक्तिः१५७४लाला लाजपत राययदा यदा हि धर्मस्य...द टाइम्स ओफ इण्डियाहोशियारपुरम्१८८०पाणिनीया शिक्षामदर् तेरेसाअपि चेदसि पापेभ्यः...रूप्यकम्मिनेसोटाविष्णुशर्मासार्वभौमभट्ट मथुरानाथशास्त्रीरजतम्१२१३जुलाईपतञ्जलिः१५३८साङ्ख्यदर्शनम्१८५०१२ जुलाई१६४८भूमिरापोऽनलो वायुः...श्रीधर भास्कर वर्णेकर१०२१इतिहासःसंस्काराःमहाभारतम्वैराग्यम् (योगदर्शनम्)अम्बिकादत्तव्यासःस्वप्नवासवदत्तम्धर्मःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्कदलीफलम्मिका अल्टोला६ मईतत्पुरुषसमासःविष्णुः३६नीलःस्कौट् तथा गैड् संस्था१५४२भक्तिःअमावस्यासहजं कर्म कौन्तेय...विद्यारोनाल्द रेगनपाणिनिःतर्कसङ्ग्रहःभास्कराचार्यःभौतिकशास्त्रम्पारस्करगृह्यसूत्रम्नव रसाःबास्केट्बाल्-क्रीडावलसाडमण्डलम्अन्ताराष्ट्रियः व्यापारःक्रीडाभगत सिंहमनुस्मृतिः🡆 More