धारणा

एकस्मिन् देशे (स्थाने) चित्तस्य स्थिरीकरणं धारणा । नाभिचक्रे, नासाग्रे, हृदयपुण्डरीके वा चित्तस्य एकाग्रताविधानं भवति धारणा । चित्तस्य निश्चलीभावो धारणा धारणं विदुः (२९) इति त्रिशिखाब्राह्मणोपनिषदि वर्णितमस्ति ।

धारणा
योगशास्त्रस्य प्रणेता पतञ्जलिः
    देशबन्धश्चित्तस्य धारणा । (यो. द. -३/१)

धारणा –कस्मिन्नपि पदार्थ चित्तस्य स्थिरिकरणं धारणाऽस्ति ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

स्वास्थ्यम्आस्ट्रेलियामहाकाव्यम्इन्द्रःमाहेश्वरसूत्राणिखण्डशर्करावर्षः४४४१६ अगस्तदुष्यन्तःइस्रेलभारतस्य अर्थव्यवस्था२५ सितम्बरजाम्बियासोडियमफेस्बुक्अलङ्कारसम्प्रदायःउर्वारुकम्वार्तकीऋग्वेदःअश्वघोषःअपरं भवतो जन्म...अरुणाचलप्रदेशराज्यम्आङ्ग्लविकिपीडियाएक्वाडोरनलःवाकदलीफलम्हेन्री बेक्वेरलअन्तरतारकीयमाध्यमम्अव्ययीभावसमासःअक्षरमालारत्नावलीनासिकाराँचीमुख्यपृष्ठम्क्लोकेऽस्मिन् द्विविधा निष्ठा...किरातार्जुनीयम्वैराग्यशतकम्१६७७भौतिकी तुलाविश्वकोशःआर्गनवीर बन्दा वैरागीजावावात्स्यायनःसूत्रलक्षणम्कच्छमण्डलम्पाराशरस्मृतिःयोगदर्शनस्य इतिहासःx9hqnउपसर्गाःबधिरताग्रेगोरी-कालगणना२६ सितम्बरशिश्नम्मनसा, पञ्जाब्समयवलयःवेदाविनाशिनं नित्यं...२१ जनवरीभारतम्सेनेगलवक्रोक्तिसम्प्रदायःअष्टाङ्गयोगःवैश्विकस्थितिसूचकपद्धतिःजम्बुद्वीपःप्राणायामःराष्ट्रियजनतादलम्🡆 More