धनूराशिः: ज्योतिषशास्त्रे नवमस्य राशि:

धनूराशिः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्

ज्याबद्धधनुः लक्ष्यसाधनस्य सङ्केतः । लक्ष्यसाधनाय स्वीया समग्रा शक्तिः युक्तिश्च प्रयोक्तव्या इति बोधयति इदं धनुः । धनूराशिवत्सु इदं तत्त्वं स्पष्टतया दृश्यते । ते सर्वदा लक्ष्यं निश्चित्य तस्य साधनाय जीवनं यापयन्तः सफलताम् अनुभवन्ति ।

अधिपतिः

धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनूराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । गभीरपरिशीलनं धनूराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।

राशिभावः

धनूराशेः सहज-नवमभावः इति निर्दिश्यते । अध्यात्मज्ञानम्, उपासना, आनन्दमार्गान्वेषणं, भाग्यं, भगवतः कृपा, पूर्वकृतपुण्यं, दूरप्रयाणम्, उन्नतविद्याभ्यासः, कीर्तिः, प्रतिष्ठा - इत्यादयः अंशाः अत्र द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः

पुरुषजातिः, काञ्चनवर्णः, द्विस्वभावः, क्रूरसंज्ञकः, पित्तप्रकृतिः, दिनवली, पूर्वदिशः स्वामी, दृढशरीरमग्नितत्त्वं, क्षत्रियवर्णः, अल्पसन्ततिः अर्धजलचरराशिः । अस्य प्राकृतिकस्वभावः अधिकारप्रियः, करुणामयः, मर्यादाया इच्छुकश्च वर्तते । अनेन पादस्य सन्धिस्थलानां तथा च जानोः विचारः क्रियते । अस्य स्वामी बृहस्पतिः । यथा चोक्तं –

    अश्वजंघोत्वथ धनुर्गुरु स्वामी च सात्त्विकः ॥
    पिङ्गलो निशि वीर्याढ्यः पावकः क्षत्रियोद्विपाद ।
    आदावन्ते चतुष्पाच्च समगात्रो धनुर्धरः ॥
    पूर्वस्थो वसुधाचारी तेजवान्पृष्ठतोद्गमी ।

स्म्बद्धानि अक्षराणि

धनूराशौ मूलायाः ४ पादाः, पूर्वाषाढायाः ४ पादाः, उत्तराषाढायाः १ पादः च भवन्ति इत्यतः ए, यो, बा, बी, बू, धा, भा, डा, बे ... इत्येतानि अक्षराणि धनूराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनम् नवेम्बर्-मासस्य २३ दिनाङ्कतः डिसेम्बर्-मासस्य २१ दिनाङ्कतः पूर्वं भवति तेषां धनूराशिः ।

Tags:

धनूराशिः नामौचित्यम्धनूराशिः अधिपतिःधनूराशिः राशिभावःधनूराशिः जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयःधनूराशिः स्म्बद्धानि अक्षराणिधनूराशिः जन्मदिनम्धनूराशिःकन्यारशिःकर्कटराशिःकुम्भराशिःतुलाराशिःमकरराशिःमिथुनराशिःमीनराशिःमेषराशिःवृश्चिकराशिःवृषभराशिःसिंहराशिः

🔥 Trending searches on Wiki संस्कृतम्:

वास्तुशास्त्रम्क्षमा रावदन्तपालीभूटानविद्युदणुःमेनसर्पण-शीलःकुष्ठरोगःविद्याधर सूरजप्रसाद नैपालजीवनीबुर्गोसमधु सप्रेमध्यमव्यायोगःविद्युत्सबाधधावनम्हिन्दूधर्मःपिकःवैश्यःवराङ्गम्अर्धचालकाः उत्पादनम्पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्विष्णु प्रभाकरजुलियस कैसरजनवरी २२मारिषस्बिभीतकीवृक्षःलिक्टनस्टैनमनःयदा तदायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)महाभाष्यम्मार्शलद्वीपःकैवल्यपादःवाशिङ्ग्टन् डि सिरुय्यकःकात्यायनीगो, डोग। गो!रमणमहर्षिःमोक्षःईजिप्तदेशःक्रिकेट्-क्रीडासङ्गणकविज्ञानम्ध्वजःव्याकरणशास्त्रस्य इतिहासःक्रैस्तमतम्आर्यभटः२२ दिसम्बरआख्यानसाहित्यम्लेसोथोचरकसंहिताडा जे जे चिनायछत्राकम्८८७पाकिस्थानम्चन्द्रपुरम्लेपाक्षीपुरुषसूक्तम्यास्कभूमिकाउदित नारायणअङ्गोलाताम्रम्समन्वितसार्वत्रिकसमयःभुवनेश्वरम्धान्यम्दशकुमारचरितम्अनानसफलरसःझांसी लक्ष्मीबाई🡆 More