द्वापरयुगम्

द्वापरयुगं मानवकालस्य तृतीयं युगं भवति । अयं कालः भगवतः विष्णोः कृष्णस्य अवतारस्य कालः । कृष्णनिर्याणेन अस्य युगस्य अन्त्यः अभवत् । युगानां मापनम् एतत् सन्धारं सूचयति ।

चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि)सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि) त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)कलियुगम्

बाह्यसम्पर्कतन्तु

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

थामस् जेफरसन्तुर्की१ फरवरीरसगङ्गाधरःकुण्डलिनी (मुद्रा)ईश्वरःफरवरी १६द्वितीयविश्वयुद्धम्जनवरी १३यास्कःस्याम्सङ्ग्बुधःअन्ताराष्ट्रीययोगदिवसःभारतीयकालमानःअधिभूतं क्षरो भावः...कल्पशास्त्रस्य इतिहासःमन्दाक्रान्ताछन्दःसूत्रलक्षणम्प्रतिमानाटकम्मार्जालःभक्तिःनाटकम् (रूपकम्)किलोग्राम्जून २४स घोषो धार्तराष्ट्राणां...लिक्टनस्टैननासतो विद्यते भावो...भगवद्गीताकवकम्चंद्रयान-3संस्काराःकाशिकामईरसःअपर्याप्तं तदस्माकं...कलिङ्गद्वीपःगुरु नानक देवभीमराव रामजी आंबेडकरमहीधरःसुबन्धुःबाणभट्टःओट्टो वॉन बिस्मार्कलोकसभाश्रीहर्षःकूडलसङ्गमःवेदव्यासःकर्मण्येवाधिकारस्ते...स्थितप्रज्ञस्य का भाषा...मगहीभाषाबदरीफलम्स्विट्झर्ल्याण्ड्अव्ययीभावसमासःनिरुक्तम्शर्मण्यदेशःवृकःक्रिकेट्-क्रीडाअसहकारान्दोलनम्विन्ध्यपर्वतश्रेणीसङ्गणकम्मातृगया (सिद्धपुरम्)धर्मक्षेत्रे कुरुक्षेत्रे...क्१८८३योगदर्शनस्य इतिहासः८५९उत्तराभाद्रासंस्कृतभाषामहत्त्वम्अगस्त १५अलकनन्दानदीचाणक्यःजार्ज ३माण्डूक्योपनिषत्कौशिकी नदीकालिदासस्य उपमाप्रसक्तिः🡆 More