तालवाडिपर्वतः

तालवाडिपर्वतः (Talavadi Hill) कर्णाटकराज्ये [[रामनगरमण्डलम्|रामनगरमण्डले विद्यमानः कश्चन पर्वतः । कर्णाटकस्य राजधानीतः बेङ्गळूरुतः मैसूरुमार्गे ४९कि.मी.गम्यते चेत रामनगरम् इति पत्तनं प्राप्यते । ततः मागडिपत्तनाभिमुखं सञ्चरिते सति कूटगल् ग्रामः प्राप्यते । तस्य समीपे एव तलवाडि/तालवाडि पर्वतः तिष्ठति । अयं पर्वतः सङ्खीर्णः अस्ति । शिथिलावस्थायं विद्यमानः कश्चित् दुर्गः अत्र वर्तते । पर्वतस्य अत्रभागम् आरोढुं दुष्करं भवति । आरोहिते उपरि सुन्दरं शिलामण्डपः दृश्यते । अस्य पुरतः सुन्दरं सरः विराजते । स्वस्य प्रशासनकाले केम्पेगौडः अत्र आगत्य वैरिणाम् आक्रमणात् रक्षणं प्राप्नोति स्म इति प्रतीतिः अस्ति ।

Tags:

कर्णाटक

🔥 Trending searches on Wiki संस्कृतम्:

शुक्लरास्या२४ अप्रैलमातृकाग्रन्थःमत्त (तालः)चक्रापी टी उषाविलियम ३ (इंगलैंड)नाट्यशास्त्रम् (ग्रन्थः)१२७४नीतिशतकम्आर्मीनियाजेम्स ७ (स्काटलैंड)वाविकिमीडियाभारतस्य इतिहासःवीर बन्दा वैरागीसमय रैनाबिहार विधानसभालेबनानआर्गनद्विचक्रिकाअभिज्ञानशाकुन्तलम्शर्कराकच्छमण्डलम्संस्कृतसाहित्यशास्त्रम्सूरा अल-फतिहाश्१६१५हर्षचरितम्बिजनौरमन्त्रःसिरियानादिर-शाहःसत्त्वात्सञ्जायते ज्ञानं...१५८९कजाखस्थानम्सिद्धिं प्राप्तो यथा ब्रह्म...विश्रवाः४५४कठोपनिषत्बीभत्सरसःब्राह्मणम्जार्जिया (देशः)ऋग्वेदः4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःहिन्द-यूरोपीयभाषाःविमानयानम्यवद्वीपकथावस्तुपञ्चमहायज्ञाः९५३येषामर्थे काङ्क्षितं नो...गौतमबुद्धःनरेन्द्र सिंह नेगी१३ मार्चभारविःवेदान्तःलातूरदक्षिणकोरियाब्रूनैउद्धरेदात्मनात्मानं...दर्शन् रङ्गनाथन्पीठम्बधिरतारामःपतञ्जलिस्य योगकर्मनियमाः२८ अप्रैल१३१५नास्ति बुद्धिरयुक्तस्य...🡆 More