तनुमध्याछन्दः

तनुमध्या। प्रतिचरणम् अक्षरसङ्ख्या 6

लक्षणम्

त्यौ स्तस्तनुमध्या। –केदारभट्टकृत वृत्तरत्नाकर:३.७ ऽऽ। ।ऽऽ त य

उदाहरणानि

उदाहरणाम् १

ग्लानिर्यदि धर्मे
वृद्धिर्यदधर्मे।
तस्मिन्समयेऽहं
मामेव सृजामि ॥1 कौंतेय शृणु त्वम्।

उदाहरणम् २

सन्त्यक्तविभूषा
भ्रष्टाञ्जननेत्रा
हस्तार्पितगण्डा

किं त्वं तनुमद्ध्या । - नाट्यशास्त्रम्

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

थामस् जेफरसन्स्वप्नवासवदत्तम्१७ फरवरीरजतम्सिंहः पशुःसन्धिप्रकरणम्त्रेतायुगम्ट्रेन्टन्विन्ध्यपर्वतश्रेणी१०७१अव्ययीभावसमासःअभिनवगुप्तःनारिकेलम्अभिनवगुप्तप्राचीनभारतीया शिल्पकलागणेशः१७०७कालिदासःहनुमान बेनीवालद्राक्षाफलम्शशि तरूर्महाकाव्यम्मगधःजैमिनिःसम्प्रदानकारकम्१२४जनकःअधर्मं धर्ममिति या...तेनालीमहापरीक्षादेहलीवेदःसङ्गणकम्राष्ट्रियबालदिनम् (भारतम्)बहूनि मे व्यतीतानि...अदितिःभारतीयदार्शनिकाःऐश्वर्या रैशिवराज सिंह चौहानजलमालिन्यम्उद्भटःसुबन्धुःआस्ट्रियाप्रथम कुमारगुप्तःवेतालपञ्चविंशतिकापरित्राणाय साधूनां...मार्जालःयास्कःपुष्पाणिअष्टाङ्गयोगःनरेन्द्र सिंह नेगीसत्य नाडेलाअशोक गहलोतनवम्बरनवम्बर १७१२११२०१०विक्रमोर्वशीयम्१८६२सिडनीबलिचक्रवर्तीसंयुक्तराज्यानिचित्भगीरथःसंस्काराःबुल्गारियास्थूल अर्थशास्त्रपिताजार्ज ३आयुर्विज्ञानम्गुरु नानक देव🡆 More