तत्त्वचिन्तामणिः

तत्वचिन्तामणिः अयं ग्रन्थ नव्यन्याय सम्बन्धी महान् ग्रन्थः। अस्य उपरि दिधितिः,माथुरी इत्यादयः टीकाः सन्ति इत्यविदितमेव विदुषां। अस्य कर्ता गङ्गेशोपाध्यायः इति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जावाकरीना कपूरवैदिकसाहित्यम्बोरानशिरोवेदनाअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाशिखरिणीछन्दःवेतालपञ्चविंशतिकानव रसाःबेरिलियम्इमं विवस्वते योगं...अक्षय कुमारवैश्विकस्थितिसूचकपद्धतिःह्प्राचीनभारतीया शिल्पकलाकर्कटराशिःदेवनागरी१८६२गुरुत्वाकर्षणशक्तिःज्यायसी चेत्कर्मणस्ते...जया किशोरीअव्ययीभावसमासःस्वामी विवेकानन्दः१२२०अधिभूतं क्षरो भावः...विकिमीडियाजरागोजामिथुनराशिःरामःइतालवी भाषाअभिनवगुप्तःकालिदासःदिसम्बर २१सङ्गणकम्मातृगया (सिद्धपुरम्)विलियम वर्ड्सवर्थताण्ड्यपञ्चविंशब्राह्मणम्युद्धम्कल्पशास्त्रस्य इतिहासःफ्रेङ्क्लिन रुजवेल्टविजयादशमीवेदःसचिन तेण्डुलकरवार्त्तापत्रम्अन्ताराष्ट्रीयमहिलादिनम्जार्जिया (देशः)गीतगोविन्दम्काशिकास्विट्झर्ल्याण्ड्उत्तराभाद्राभारतीयकालमानःसितम्बरनासतो विद्यते भावो...सावित्रीबाई फुले१३०४१२४४५३रामनवमी१८०९अधिवर्षम्यास्कःलन्डन्यवद्वीपफलम्स्वदेशीअष्टाङ्गयोगःविरजादेवी (जाजपुरम्)पिता🡆 More