तच्च संस्मृत्य संस्मृत्य...

श्लोकः

तच्च संस्मृत्य संस्मृत्य... 
गीतोपदेशः
    तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
    विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तसप्ततितमः(७७) श्लोकः ।

पदच्छेदः

तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥

अन्वयः

राजन् ! हरेः अत्यद्भुतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।

शब्दार्थः

    हरेः = विष्णोः
    विस्मयः = आश्चर्यम् ।

अर्थः

राजन् ! हरेः अत्युतं च तत् रूपं स्मृत्वा स्मृत्वा (स्थितस्य) मम महत् आश्चर्यं भवति । पुनःपुनः सन्तुष्यामि च ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तच्च संस्मृत्य संस्मृत्य... श्लोकःतच्च संस्मृत्य संस्मृत्य... पदच्छेदःतच्च संस्मृत्य संस्मृत्य... अन्वयःतच्च संस्मृत्य संस्मृत्य... शब्दार्थःतच्च संस्मृत्य संस्मृत्य... अर्थःतच्च संस्मृत्य संस्मृत्य... सम्बद्धसम्पर्कतन्तुःतच्च संस्मृत्य संस्मृत्य... सम्बद्धाः लेखाःतच्च संस्मृत्य संस्मृत्य...

🔥 Trending searches on Wiki संस्कृतम्:

माघमासःभगवद्गीताशर्करा१२ अक्तूबरदेहलीनैषधीयचरितम्वायुमण्डलम्विन्ध्यपर्वतश्रेणीवेदव्यासःमगहीभाषाट्कर्मण्येवाधिकारस्ते...स्थितप्रज्ञस्य का भाषा...यास्कः२०१०गुरुत्वाकर्षणशक्तिःओषधयःशाम्भवीअमिताभ बच्चनकात्यायनअन्ताराष्ट्रीययोगदिवसःअभिनवगुप्तब्रह्मदेशःसंस्कृतम्फ्रान्सदेशःदिसम्बर ३०इतालवी भाषाआङ्ग्लभाषाअधिभूतं क्षरो भावः...गौतमबुद्धः११०६इमं विवस्वते योगं...ज्ञानम्यथैधांसि समिद्धोऽग्निः...माघःरौद्रम् रणम् रुधिरम्भाषाविज्ञानम्संन्यासं कर्मणां कृष्ण...फरवरी १२जून १९असमियाभाषाफ्रेङ्क्लिन रुजवेल्टशनिवासरःवाल्मीकिःपनसफलम्ज्ञानविज्ञानयोगःपुष्पाणि१० फरवरीफ्लोरेंसराजविद्या राजगुह्यं...कलिङ्गयुद्धम्धर्मक्षेत्रे कुरुक्षेत्रे...१७ फरवरीजून ७द्वितीयविश्वयुद्धम्अगस्त २०इराक्१ फरवरीमानवसञ्चारतन्त्रम्मोहम्मद रफीसंस्कृतसाहित्यशास्त्रम्सचिन तेण्डुलकरनाट्यशास्त्रम् (ग्रन्थः)शशि तरूर्पतञ्जलिःअङ्गिकाभाषानवम्बर १६उदय कुमार धर्मलिङ्गम्प्रकरणग्रन्थाः (द्वैतदर्शनम्)🡆 More