केशव बलिराम हेडगेवार

केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । सङ्घस्य आद्यसरसङ्घचालकः अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।

केशव बलिराम हेडगेवार
केशव बलिराम हेडगेवार
जन्म १ एप्रिल् १८८९ Edit this on Wikidata
नागपुरम् Edit this on Wikidata
मृत्युः २१ जून् १९४० Edit this on Wikidata (आयुः ५१)
नागपुरम् Edit this on Wikidata
शिक्षणस्य स्थितिः कलकत्ता मेडिकल कॉलेज Edit this on Wikidata
वृत्तिः राजनैतिज्ञः&Nbsp;edit this on wikidata

बाल्यजीवनम्

१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च । एतस्य कुटुम्बस्य मूलग्रामः तेलङ्गणाराज्ये निजामाबादजनपदे कन्दकूर्ती इति। पूर्वजाः केभ्यश्चित् अन्वयेभ्यः प्राक् नागपुरम् आगतवन्तः। अनयोः दम्पत्योः षड् अपत्यानि। तिस्रः कन्याः, त्रयः पुत्राः च। पुत्राः महादेवः, सितारामः, कनीयतमः केशवः च। केशवस्य त्रयोदशतमे वर्षे तस्य पितरौ प्लेग (plague) इति रोगस्य प्रकोपे दिवङ्गतौ। तस्य पितृव्यः आबाजी हेडगेवारः तस्य संवर्धनम् अकरोत्।

शिक्षणम्

केशवस्य शालेयशिक्षणं नील-सिटी-हायस्कूल इति शालायाम् अभवत्। शालापरीक्षणदिने सर्वेभ्यः छात्रेभ्यः सः 'वन्दे मातरम्' इति राष्ट्रभक्तिपूर्णाम् उद्घोषणां कारितवान्। एतत् आङ्ग्लशासनादेशाविरुद्धम् आसीत्। तेन कारणेन कुपितेन आङ्ग्लसर्वकारेण सः शालातः बहिष्कृतः। अतः सः यवतमाळनगरे राष्ट्रिय-विद्यालये शालेयं शिक्षणं पूर्णं कृतवान्। अनन्तरं १९१०तमे वर्षे महाविद्यालयीनं शिक्षणं प्राप्तुं सः नँशनल मेडिकल कॉलेज कलकत्ता इत्यत्र गतवान्। तदर्थं डॉ. मुञ्जेमहोदयानां (हिन्दुमहासभायाः नेता) मार्गदर्शनं साहाय्यं च आसीत्। तत्र १९१६तमे वर्षे L.M.S. इति उपाधिं प्राप्तवान्। एकवर्षं छात्रप्रशिक्षणावधिं समाप्य सः वैद्यः भूत्वा नागपुरं प्रत्यागतवान्।

सामाजिककार्याणि

सङ्घस्थापना

मरणम्

Tags:

केशव बलिराम हेडगेवार बाल्यजीवनम्केशव बलिराम हेडगेवार शिक्षणम्केशव बलिराम हेडगेवार सामाजिककार्याणिकेशव बलिराम हेडगेवार सङ्घस्थापनाकेशव बलिराम हेडगेवार मरणम्केशव बलिराम हेडगेवारराष्ट्रियस्वयंसेवकसङ्घःसरसङ्घचालकाः

🔥 Trending searches on Wiki संस्कृतम्:

ईश्वरःनवम्बर १६आङ्ग्लभाषामातृदिवसःदिसम्बर २१संन्यासं कर्मणां कृष्ण...अप्रैल १८विशिष्टाद्वैतवेदान्तःअव्ययीभावसमासःनवम्बरतुलसीदासःनीजेआब्रह्मभुवनाल्लोकाः...धर्मक्षेत्रे कुरुक्षेत्रे...शिरोवेदना१८८३ताण्ड्यपञ्चविंशब्राह्मणम्स्थितप्रज्ञस्य का भाषा...सम्प्रदानकारकम्१८५६फरवरी १५धर्मःपर्वताःसन्धिप्रकरणम्बुधः१४४७उत्तररामचरितउदय कुमार धर्मलिङ्गम्१०८८आयुर्विज्ञानम्त्१७६४ऐश्वर्या रैहिन्द-यूरोपीयभाषाःजहाङ्गीरयूरोपखण्डःदेवभक्तिःनेपोलियन बोनापार्टविजयादशमीक्षमा राव१००सूत्रलक्षणम्सेम पित्रोडादेवनागरीफलानिस्वदेशीफरवरी १२ब्रह्मसूत्राणिश्रीहर्षःपतञ्जलिस्य योगकर्मनियमाःवेतालपञ्चविंशतिकाराजविद्या राजगुह्यं...डचभाषासामाजिकमाध्यमानिक्षीरम्यथैधांसि समिद्धोऽग्निः...भक्तिःसभापर्व१६ अगस्तमगहीभाषामाताभारतीयप्रौद्यौगिकसंस्थानम्शिवराज सिंह चौहान१९०८यजुर्वेदःमलागायोगः🡆 More