डुङ्गरपुरमण्डलम्

डुङ्गरपुरमण्डलं (हिन्दी: डुंगरपुर जिला, आङ्ग्ल: Dungarpur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति डुङ्गरपुरम् इत्येतन्नगरम् ।

डुङ्गरपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये डुङ्गरपुरमण्डलम्
राजस्थानराज्ये डुङ्गरपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ३,७७० km
Population
 (२००१)
 • Total १३,८८,९०६
Website http://www.dungarpur.nic.in
डुङ्गरपुरमण्डलम्
डुङ्गरपुरमण्डलम्

भौगोलिकम्

डुङ्गरपुरमण्डलस्य विस्तारः ३७७० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे प्रतापगढमण्डलं, पश्चिमे गुजरातराज्यम्, उत्तरे उदयपुरमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले माही, सोम इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं डुङ्गरपुरमण्डलस्य जनसङ्ख्या १३८८९०६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ६०.७८ % अस्ति ।

उपमण्डलानि

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदय बिलास राजभवनम्
  • जुना महल
  • श्रीनाथमन्दिरम्
  • श्री आदिनाथजैनमन्दिरम्
  • बेणेश्वर धाम
  • रोकडिया गणेशमन्दिरम्
  • गालिया कोठी

इत्यादीनि ।

बाह्यानुबन्धाः

Tags:

डुङ्गरपुरमण्डलम् भौगोलिकम्डुङ्गरपुरमण्डलम् जनसङ्ख्याडुङ्गरपुरमण्डलम् उपमण्डलानिडुङ्गरपुरमण्डलम् वीक्षणीयस्थलानिडुङ्गरपुरमण्डलम् बाह्यानुबन्धाःडुङ्गरपुरमण्डलम्आङ्ग्लभाषाडुङ्गरपुरम्राजस्थानराज्यम्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

गोकुरासस्यम्स्लम्डाग् मिलियनेर्सोनिया गान्धीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)अन्तर्जालम्प्राणायामःमैक्रोनीशियाफ्रेङ्क्लिन रुजवेल्टप्रथम कुमारगुप्तःमलागाभारतीयदार्शनिकाः९२५नव रसाःचातुर्वर्ण्यं मया सृष्टं...असमियाभाषामालविकाग्निमित्रम्दक्षिणभारतहिन्दीप्रचारसभा१८७३त्रेतायुगम्स्सङ्गणकम्काव्यम्१ फरवरीईशावास्योपनिषत्मैथुनम्इतिहासःरूप्यकम्सम्प्रदानकारकम्काव्यदोषाःव्लाडिमिर लेनिन१७०७स्विट्झर्ल्याण्ड्देशाःविकिःधूमलःमास्कोनगरम्अनुबन्धचतुष्टयम्प्रकरणग्रन्थाः (द्वैतदर्शनम्)१२११दक्षिण अमेरिकाज्यायसी चेत्कर्मणस्ते...जनकःसितम्बर ५१०७१आस्ट्रियाभरुचमण्डलम्अङ्गिकाभाषाअर्जुनविषादयोगःवेदान्तःब्रह्मगुप्तःउपपदपञ्चमीमुख्यपृष्ठम्पितामनुस्मृतिःस्कन्दस्वामीदशरूपकम्छान्दोग्योपनिषत्फलम्१००भास्कराचार्यःहनुमान बेनीवालक्रीडा४४४बेलं गुहायोगदर्शनस्य इतिहासःकवकम्शब्दः१७ दिसम्बर९४२जे साई दीपकविजयादशमीराष्ट्रियबालदिनम् (भारतम्)भाष्यनिबन्धकाराः🡆 More