टीम फोर्ट्रेस् २

टीम फोर्ट्रेस् २ (आङ्ग्ल: Team Fortress 2) २००७ तमे वर्षे बहुक्रीडकप्रथमव्यक्तिशूटरक्रीडा अस्ति । विण्डोज तथा एक्सबॉक्स ३६० इत्येतयोः कृते द ऑरेन्ज् बॉक्स् इत्यस्य भागरूपेण २००७ तमे वर्षे अक्टोबर् मासे एतत् क्रीडा प्रदर्शितम्, २००७ तमे वर्षे डिसेम्बर् मासे प्लेस्टेशन ३ इत्यत्र पोर्ट् कृतम् । इदं २००८ तमे वर्षे एप्रिलमासे विण्डोजस्य कृते एकान्तक्रीडारूपेण विमोचितम्, जून २०१० तमे वर्षे मैक ओएस एक्स इत्यस्य समर्थनार्थं, फरवरी २०१३ तमे वर्षे लिनक्स इत्यस्य समर्थनार्थं च अद्यतनं कृतम् । इदं वाल्व् इत्यस्य डिजिटल-विक्रेतुः स्टीम इत्यस्य माध्यमेन ऑनलाइन वितरितं भवति, यत्र इलेक्ट्रॉनिक आर्ट्स् इत्यनेन खुदरा-कन्सोल्-संस्करणस्य प्रबन्धनं भवति ।

टीम फोर्ट्रेस् २
क्रीडायाः लोगो

खिलाडयः द्वयोः दलयोः एकस्मिन् सम्मिलिताः भवन्ति-रेड् अथवा ब्लु-तथा च नव चरित्रवर्गेषु एकं चयनं कुर्वन्ति यथा क्रीडितुं, ध्वजं ग्रहणं पर्वतस्य राजा च सहितं क्रीडाविधानैः सह विकासस्य नेतृत्वं मूल टीम फोर्ट्रेस् मोड् इत्यस्य विकासकौ जॉन् कुक्, रोबिन् वाकर च कृतवन्तौ । टीम फोर्ट्रेस् २ इति १९९८ तमे वर्षे टीम फोर्ट्रेस् २: ब्रदरहुड् आफ् आर्म्स् इति नाम्ना घोषितम् । प्रारम्भे अस्मिन् क्रीडने अधिकं यथार्थं, सैन्यवादी दृश्यं, क्रीडाविधिः च आसीत्, परन्तु दीर्घकालं यावत् नववर्षेषु विकासे एतत् परिवर्तनं जातम् । वाल्व् इत्यनेन षड् वर्षाणि यावत् कोऽपि सूचना न प्रकाशिता ततः परं टीम फोर्ट्रेस् २ अन्यप्रविष्टीनां मध्ये नियमितरूपेण वाइर्ड् न्यूज् इत्यस्य वार्षिकवाष्पवेयरसूचौ दृश्यते स्म । अन्ततः २००७ तमे वर्षे स्रोत-खेल-इञ्जिन्-इत्यत्र विमोचितं टीम फोर्ट्रेस् स्वस्य पूर्ववर्तीनां मूलवर्ग-आधारित-खेलस्य अधिकांशं संरक्षितं करिष्यति, यदा तु जे.सी.लेयेण्डेकर-डीन-कॉर्नवेल्, तथा च नॉर्मन् रॉकवेल्, तस्य क्रीडायोग्यवर्गाणां दृश्य-मौखिक-चरित्रीकरणे वर्धितं केन्द्रीकरणस्य पार्श्वे तथा च विकासकाः १९६० तमे दशके गुप्तचर-चलच्चित्रसौन्दर्यशास्त्रं किं वर्णितवन्तः।

टीम फोर्ट्रेस् २ इत्यस्य कलानिर्देशनस्य, गेमप्ले, हास्यस्य, पूर्णतया बहुक्रीडकक्रीडायां चरित्रस्य उपयोगस्य च कृते समीक्षकाणां प्रशंसा प्राप्ता, ततः परं तस्य विमोचनात् आरभ्य अद्यपर्यन्तं निर्मितानाम् एकः महान् वीडियो गेमः इति निर्दिष्टः अस्ति । २०२३ जनवरीमासे आधिकारिकं वाल्व् सर्वरसमर्थनं निरन्तरं प्राप्नोति, तदतिरिक्तं स्टीम वर्क्शॉप इत्यस्य माध्यमेन कृतस्य प्रस्तुतीकरणस्य रूपेण ऋतुकाले नूतना सामग्री विमोच्यते २०११ तमस्य वर्षस्य जूनमासे क्रीडायाः अन्तः सौन्दर्यप्रसाधनानाम् सूक्ष्मव्यवहारैः समर्थितः अयं क्रीडा स्वतन्त्रः अभवत् । एकं 'ड्रॉप् सिस्टम्' अपि योजितं परिष्कृतं च, यत् मुक्त-क्रीडा-उपयोक्तृभ्यः समये समये क्रीडायाः अन्तः उपकरणानि, वस्तूनि च प्राप्तुं शक्नुवन्ति स्म । यद्यपि अस्य क्रीडायाः विमोचनात् अनधिकृतप्रतिस्पर्धात्मकदृश्यं प्राप्तम्, तथापि क्रमाङ्कितमेलनद्वारा आधिकारिकप्रतियोगितक्रीडायाः समर्थनं, परिष्कृतः आकस्मिकः अनुभवः च २०१६ तमस्य वर्षस्य जुलैमासे योजिताः। २०२० तमस्य वर्षस्य आरम्भात् आरभ्य आधिकारिक-वाल्व्-सर्वर्-मध्ये चीट्-सॉफ्टवेयर-इत्यस्य उपयोगेन बॉट्-खातानां प्रवाहः दृष्टः, प्रायः वैध-क्रीडा-प्रयोगं निरुद्धं करोति ।

गेमप्ले

अधिकांशेषु क्रीडाविधानेषु ब्लु, रेड् च युद्धाधारितस्य उद्देश्यस्य कृते स्पर्धां कुर्वन्ति । एतेषु दलेषु नवपात्रवर्गेषु एकः इति क्रीडितुं क्रीडकाः चयनं कर्तुं शक्नुवन्ति, प्रत्येकस्य स्वकीयानि विशिष्टानि बलानि, दुर्बलतानि, शस्त्रसमूहाः च सन्ति । उद्देश्यं कुशलतया साधयितुं एतेषां वर्गानां सन्तुलनं आवश्यकं भवति यतोहि एते बलानि दुर्बलताश्च दल-आधारित-वातावरणे परस्परं कथं परस्परं क्रियान्वयं कुर्वन्ति यद्यपि पूर्व टीम फोर्ट्रेस् इत्यस्मात् कतिपयानां वर्गानां क्षमता परिवर्तिता अस्ति तथापि प्रत्येकस्य वर्गस्य मूलभूततत्त्वानि अवशिष्टानि सन्ति, यत् एकं प्राथमिकं शस्त्रं, एकं गौणशस्त्रं, एकं च मेले-शस्त्रं च । षड्भिः आधिकारिकनक्शैः सह एषः क्रीडा विमोचिता, यद्यपि ततः परं समुदायनिर्मितनक्शैः सह अनन्तरं अद्यतनीकरणेषु शताधिकानि मानचित्राणि समाविष्टानि सन्ति । यदा क्रीडकाः प्रथमवारं गेममोड् चिन्वन्ति तदा तस्य उद्देश्यं कथं पूर्णं कर्तव्यमिति दर्शयति परिचयात्मकं भिडियो वाद्यते । मेलनानां समये एलेन मेक्लेन् इत्यनेन स्वरितः प्रशासकः लाउडस्पीकरद्वारा आयोजनानि घोषयति । एकस्य मेलस्य खिलाडयः सीमा एक्सबॉक्स ३६० तथा प्लेस्टेशन ३ इत्यत्र १६, विण्डोज संस्करणे २४ च अस्ति । परन्तु २००८ तमे वर्षे विण्डोज-संस्करणं अद्यतनं कृत्वा सर्वर-चरं समाविष्टं यत् ३२ यावत् खिलाडयः भवितुं शक्नुवन्ति ।

टीम फोर्ट्रेस् २ वाल्व्स्य बहुक्रीडकक्रीडासु प्रथमः अस्ति यः व्यक्तिगतक्रीडकानां कृते विस्तृतानि आँकडानि प्रदाति, यथा प्रत्येकं वर्गरूपेण क्रीडने व्यतीतस्य कुलसमयस्य राशिः, अधिकांशः अंकाः प्राप्ताः, अधिकांशः उद्देश्याः च एकस्मिन् जीवने सम्पन्नाः निरन्तरसांख्यिकयः क्रीडकं वदन्ति यत् एतेषां सांख्यिकीनां सम्बन्धे ते कथं प्रदर्शनं कुर्वन्ति, यथा यदि कश्चन खिलाडी एकस्मिन् गोलस्य क्षतिं प्रति तेषां अभिलेखस्य समीपं आगच्छति । टीम फोर्ट्रेस् २ इत्यत्र कतिपयानि कार्याणि निर्वहणार्थं अपि असंख्यानि उपलब्धयः सन्ति, यथा निश्चितसङ्ख्यायां किल्स् प्राप्तुं वा निश्चितसमये एकं गोलं सम्पन्नं कर्तुं वा अद्यतनेषु वर्गविशिष्टानां उपलब्धीनां समुच्चयः योजिताः, ये समाप्तेः समये खिलाडये शस्त्राणि प्रदातुं शक्नुवन्ति । ततः परं एषा अनलॉक्-करणीय-प्रणाली यादृच्छिक-ड्रॉप्-प्रणाल्यां विस्तारिता अस्ति, यत्र क्रीडकाः केवलं क्रीडां क्रीडित्वा अपि वस्तूनि प्राप्तुं शक्नुवन्ति ।

उल्लेखाः

बाह्यसम्पर्कतन्तुः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

प्या११८५पश्यैतां पाण्डुपुत्राणाम्...सर्पः७५२१ फरवरीसामाजिकमाध्यमानिभरद्वाजमहर्षिःज्यायसी चेत्कर्मणस्ते...वस्तुसेवयोः करः (भारतम्)वाल्मीकिःजून ९स्कन्दस्वामीअसहकारान्दोलनम्परित्राणाय साधूनां...गीतगोविन्दम्शब्दःइतालवी भाषाजार्ज १संन्यासं कर्मणां कृष्ण...हनुमान बेनीवालनवम्बर १५स्याम्सङ्ग्ओशीनियाकदलीफलम्४५३राजशेखरःद्राक्षाफलम्मीमांसादर्शनम्मत्त (तालः)२९४स्उत्तररामचरित१८५२बेट्मिन्टन्-क्रीडाअद्वैतसिद्धिःअदितिःकजाखस्थानम्राजविद्या राजगुह्यं...विज्ञानम्वालीबाल्-क्रीडाव्यवसायःविकिपीडियाजून १९सेवफलम्दौलतसिंह कोठारीशर्कराशिरोवेदनाशनिवासरःगुरु नानक देवज्ञानविज्ञानयोगःहिन्दूदेवताः१८६५इन्दिरा गान्धीउपपदपञ्चमीइतिहासःगढवळिभाषाईशावास्योपनिषत्प्रकरणग्रन्थाः (द्वैतदर्शनम्)पुर्तगालीभाषानरेन्द्र सिंह नेगीप्रलम्बकूर्दनम्पुरुषः (वेदाः)अन्तर्जालम्भट्टनायकःद्युतिशक्तिःयदा यदा हि धर्मस्य...२६ अप्रैलदिसम्बर ३०🡆 More