टाइटेनियम् टेट्राक्लोराइड्

ऎष: रसायन संयोग: बहु अपायकर द्रव्य: । टैटानियं लोहस्य उत्पादनॆ मुख्य मध्यस्थ रसायन : । आङ्ग्ल भाषायां ऎतस्य अणुरुप संकेत: TiCl4 अस्ति ( Tickle4 इति । बुद्बुदाङ्क ताप्मान: ( boiling point ) १३६ डि\ सॆ ( 136 deg. Celsius ) । ऎतस्य रसायनस्य केवलं ऎक बिन्दु , ऎक घन दशिमान ( cubic decimetre ) परिमाणं हैड्रोक्लोरिक् आम्लस्य बाष्पवायून् उत्सृजति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२०१२चिन्ताहल्द्वानीनाट्यशास्त्रम् (ग्रन्थः)जन्तुःकृष्णःवेदान्तःनवम्बरदश अवताराः१६६४१२११द्युतिशक्तिःहनुमान् चालीसाजावावाल्मीकिःकोस्टा रीकायवद्वीपचेदीइङ्ग्लेण्ड्नीजेमैथुनम्४५३१२५९बुधवासरःमुद्राराक्षसम्जम्बुद्वीपःप्रकरणग्रन्थाः (द्वैतदर्शनम्)चन्दनम्धूमलःयदा यदा हि धर्मस्य...क्२६ जुलाईऋग्वेदःप्रकरणम् (रूपकम्)सर्वपल्ली राधाकृष्णन्हर्षचरितम्रामनवमीमहीधरःमास्कोनगरम्मानवसञ्चारतन्त्रम्नीतिशतकम्दर्शनानि२९४ट्१०१५दिसम्बर २१वर्णःभारतीयप्रौद्यौगिकसंस्थानम्९२५योगःजे साई दीपकसोनिया गान्धी२५ अप्रैलव्याकरणम्मनोहर श्याम जोशीनन्दवंशःइराक्फरवरी १६व्यवसायःपर्वताःगीतगोविन्दम्संयुक्तराज्यानिसचिन तेण्डुलकरकेन्द्रीय अफ्रीका गणराज्यम्आदिशङ्कराचार्यःभास्कराचार्यःजून ७🡆 More