छत्रपतिशाहूजिमहाराजनगरमण्डलम्

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति छत्रपतिशाहूजिमहाराजनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति गौरीगञ्जनगरम् । २०१०तमवर्षस्य जुलैमासस्य प्रथमदिनाङ्के एतत् मण्डलम् अस्तित्वे आगतम् ।२०१२तमवर्षस्य जुलैमासस्य २३ दिनाङ्के एतस्य मण्डलस्य गौरीगञ्जमण्डलम् इति पुनर्नामकरणं कृतम् । एतत् मण्डलं फैजाबादविभागे अन्तर्भवति ।

उपमण्डलानि

अत्र ५ उपमण्डलानि सन्ति । १६ डेवलप्मेण्त् ब्लाक्स् । १७ आरक्षकस्थानानि, ४०१ लेखपालस्थानानि च सन्ति । उपमण्डलानि-

  • १) गौरीगञ्ज
  • २) अमेठी
  • ३) मुसफिरखाना
  • ४) सलोन्
  • ५) तिलोयी

विधानसभाक्षेत्राणि

अस्मिन् मण्डले ५ विधानसभाक्षेत्राणि सन्ति ।

  • १) गौरीगञ्ज
  • २) जगदीशपुरम्
  • ३) अमेठी
  • ४) तिलोयी
  • ५) सलोन्

लोकसभाक्षेत्राणि

उपर्युक्तानि पञ्चविधानसभाक्षेत्राणि अपि अमेठीलोकसभाक्षेत्रे अन्तर्भवन्ति ।

नद्यः

प्राकृतिकविशेषाः

भाषाः

आहारपद्धतिः

वेशभूषणानि

प्रेक्षणीयस्थानानि

ऐतिहासिकस्थानानि

तीर्थक्षेत्राणि

कृषि

उद्यमाः

शैक्षणिकसंस्थाः

प्रसिद्धाः व्यक्तयः

सांस्कृतिकम्

Tags:

छत्रपतिशाहूजिमहाराजनगरमण्डलम् उपमण्डलानिछत्रपतिशाहूजिमहाराजनगरमण्डलम् विधानसभाक्षेत्राणिछत्रपतिशाहूजिमहाराजनगरमण्डलम् लोकसभाक्षेत्राणिछत्रपतिशाहूजिमहाराजनगरमण्डलम् नद्यःछत्रपतिशाहूजिमहाराजनगरमण्डलम् प्राकृतिकविशेषाःछत्रपतिशाहूजिमहाराजनगरमण्डलम् भाषाःछत्रपतिशाहूजिमहाराजनगरमण्डलम् आहारपद्धतिःछत्रपतिशाहूजिमहाराजनगरमण्डलम् वेशभूषणानिछत्रपतिशाहूजिमहाराजनगरमण्डलम् प्रेक्षणीयस्थानानिछत्रपतिशाहूजिमहाराजनगरमण्डलम् ऐतिहासिकस्थानानिछत्रपतिशाहूजिमहाराजनगरमण्डलम् तीर्थक्षेत्राणिछत्रपतिशाहूजिमहाराजनगरमण्डलम् कृषिछत्रपतिशाहूजिमहाराजनगरमण्डलम् उद्यमाःछत्रपतिशाहूजिमहाराजनगरमण्डलम् शैक्षणिकसंस्थाःछत्रपतिशाहूजिमहाराजनगरमण्डलम् प्रसिद्धाः व्यक्तयःछत्रपतिशाहूजिमहाराजनगरमण्डलम् सांस्कृतिकम्छत्रपतिशाहूजिमहाराजनगरमण्डलम्उत्तरप्रदेशराज्यम्गौरीगञ्जभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

कार्बनगो, डोग। गो!गूगल् अर्त्संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)गुरुमुखीलिपिःअन्त्येष्टिसंस्कारः१०५६मार्शलद्वीपःकालिफोर्नियामस्तिष्करोगःरुय्यकःगयानापरिवहनम्छोटा भीमअष्टाङ्गयोगः५ दिसम्बरमीराबाईझांसी लक्ष्मीबाई३१ मार्चलिस्बनअरिस्टाटल्दक्षिण-आफ्रिकानिरुक्तअश्वमेधपर्वविष्णुःअक्सिजनबोलिवियारमा चौधुरीवेदाविनाशिनं नित्यं...माघःकर्मण्येवाधिकारस्ते...ए पि जे अब्दुल् कलाम्रमणमहर्षिःमुण्डकोपनिषत्अश्वघोषःसाहित्यकारःमधुकर्कटीफलम्कुन्तकःकौरवी उपभाषाइम्फालऐर्लेण्ड् गणराज्यम्निर्वचनप्रक्रियाविश्वनाथः (आलङ्कारिकः)भारतीयवायुसेनाआफ्रिकाखण्डःब्राह्मणम्ऐतरेयोपनिषत्भक्तियोगःभास्कराचार्यःसुकर्णोशाब्दबोधःवास्तुशास्त्रम्गाण्डीवं स्रंसते हस्तात्...मार्टिन स्कोर्सेसेभासःसाईकोम् मीराबाई चानुःअशोक गहलोतकर्णवेधसंस्कारःजडभरतःध्वजःब्रह्मगुप्तःभाषा१९०३ईथ्योपियाथ्यालियमसिङ्गापुरम्पुराणलक्षणम्यवनदेशः१७७४ब्रह्मपुराणम्माओ त्से-तुंगदेवनागरीकुष्ठरोगःस्वराः (सङ्गीतम्)🡆 More