चिदम्बरनाटकम्

कुट्टमत्त् कुञ्ञम्बुक्कुरुप्प् कृष्णक्कुरुप्प् महोदयाभ्यां विरचितं नाटकं भवति चिदम्बरनाटकम् । एकोदरसहोदरौ व्याघ्रपादपाणिनौ ग्रहणसमये पत्नीभिः सह जलक्रीडायां व्यापृतौ आस्ताम् । तद् दृष्ट्वा चन्द्रः तौ अशाप । यदि चिदम्बरे शिवनृत्तं द्रक्ष्यति तर्हि पूर्वावस्थां प्राप्नोति इति शापमोक्षं च दत्तवान् । तौ तिल्लावनं गत्वा तपश्चकार । देवताः पार्वतीमुपगम्य 'तयोः कृते वरं प्रदातुं शिवं प्रेरयतु' इति अयाचन्त । एतदेव नाटकस्यास्य इतिवृत्तम् । अस्य सम्पादनम् अभवद्वा न वा इति न ज्ञायते ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कदलीफलम्१५०६नव रसाःराम चरणजे साई दीपककुन्तकःतत्त्वशास्त्रम्६९३बोअ क्वोन्७६१लकाराःए आर् राजराजवर्मावेदान्तदेशिकःभारविः८२०१३४३१७०५१२०९२३३आदिशङ्कराचार्यः१५०१मई १९१३८६१०५३६४२१७१८जम्बूवृक्षः१५७३कारकम्वेदाविनाशिनं नित्यं...माधवःआर्षसाहित्यम्११ अप्रैलजपान्धर्मः३३८प्रमाणम्४५२सामवेदःमार्गरेट थाचर१२०२८१८१३६३१६७५१७८४२४२९९६८९३बहासा इंडोनेशिया१०३८द्विचक्रिका८०५१ मैक्रोकन्ट्रोलर्आस्ट्रेलिया८१७७२४संस्कृतकवयः७२९९३३अभिज्ञानशाकुन्तलम्रामायणम्थाईलेण्ड्६७९७५२ईजिप्तदेशःअर्जण्टिना४२६५१६९३३५२२३ जुलाईविकिसूक्तिः५४८3.33 प्रातिभाद्वा सर्वम्मध्यप्रदेशराज्यम्🡆 More