चन्द्रशेखर आजाद: भारतीय स्वतन्त्रता सेनानी

चन्द्रशेखरः भारतीयस्वतन्त्रसेनान्यासीत्। चन्द्रशेखरेण तत्कालीनः स्वतन्त्रसेनानिनां विशालसमूहः प्रभावित आसीत्।

जननम् बाल्यम्

अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।

स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः इति नाम्‍ना निर्दिश्यते स्‍म । बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

"साक्षरता लोकयात्रा"

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । "श्री.श्री" चतुरः आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

परिश्रमं करोति मानवीय अधिकार

तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । "श्री.श्री" आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् ।

तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय प्रवृत्ताः । तस्य "श्री.श्री" प्रतीकारं विधातुम् 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

"कृत्या चलच्चित्र पुरस्कार" "साहित्य अकदेमि पुरस्कार्" "रज्यलक्ष्मि पुरस्कार्"

सम्बद्धाः लेखाः

Tags:

चन्द्रशेखर आजाद जननम् बाल्यम्चन्द्रशेखर आजाद साक्षरता लोकयात्राचन्द्रशेखर आजाद परिश्रमं करोति मानवीय अधिकारचन्द्रशेखर आजाद सम्बद्धाः लेखाःचन्द्रशेखर आजाद

🔥 Trending searches on Wiki संस्कृतम्:

१८ अगस्तभारतम्कोट ऐवरी (ऐवरी कोस्ट)रजतम्सुवर्णम्भरतः (नाट्यशास्त्रप्रणेता)यवाग्रजःश्येनःरामायणम्श्रीसोमनाथसंस्कृतविश्वविद्यालयःमधु सप्रे१४ मार्चवेदाविनाशिनं नित्यं...अमर्त्य सेनएल्फ़्रेड हिचकॉकब्रह्मवैवर्तपुराणम्कशेरुकाःसुभद्रा कुमारी चौहाननव रसाःएइड्स्मध्यमव्यायोगःसन्धिप्रकरणम्रवीन्द्रप्रभातःमहाभारतम्चार्ल्सटन्प्रतिज्ञायौगन्धरायणम्क्रिकेट्क्रीडानियमाःकेन्द्रीयविद्यालयसङ्घटनम् (KVS)ब्रह्मजम्बुद्वीपःमुण्डकोपनिषत्अद्वैतवेदान्तःकीटः२४६मम्मटःनाटकपरिभाषाशल्यचिकित्सासुभाषितरत्नभाण्डागारम्ओन्कोलोजीपोर्ट ब्लेयरब्रह्मदेशःब्राह्मीलिपिःसंख्याःअन्नप्राशनसंस्कारःमोक्षःकर्पूरमञ्जरीज्ञानविज्ञानतृप्तात्मा...सार्वभौमसंस्कृतप्रचारसंस्थानम्भौतिकशास्त्रम्मान्‍टानाभारतीयप्रशासनिकसेवा (I.A.S)वयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्६ फरवरीमार्शलद्वीपःअलङ्काराःशुक्लरास्यास्वराः (सङ्गीतम्)G20बेल्जियम्जार्जिया (देशः)प्रपञ्चमिथ्यात्वानुमानखण्डनम्सावित्रीबाई फुलेचरकःउशीनरःवायुःशनिःमिखाइल् गोर्बचोफ्शाहजहाँपुरम्मस्तिष्करोगःमाण्डूक्योपनिषत्एकावलीध्वजःशब्दव्यापारविचारःमार्जालःस्पैनिशभाषाबेट्मिन्टन्-क्रीडाजापानी भाषा🡆 More