चन्द्रगुप्तः

चन्द्रगुप्त: (३१०-३३५) भारतस्य गुप्तसाम्राज्यस्य सम्राट् आसीत्‌। सः घटोत्कचस्य सुतः आसीत्। सः अयोध्याप्रयागमगधादीनां नगराणाम् अधिपतिः आसीत्‌। सः महाराजाधिराजः इति अभिधानम् अलभत। तेन वर्धिता श्रीः तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्। गुप्तसम्राट् सन् सः गङ्गाप्रदेशे निवसद्भिः बहुभिः प्रमुखैः कुटुम्बैः सह सन्धिकरणेन प्रसिद्धः जातः।

चन्द्रगुप्तःI
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
राज्यम्
कालः क्रि.पू ३२०-३३५
राज्याभिषेकः
पूर्वजः घटोत्कचः
उत्तराधिकारी समुद्रगुप्तः
राज्ञी कुमारदेवी
वंशः
वंशः गुप्त
पिता घटोत्कचः
माता
परिवारः
भार्या(ः) कुमारदेवी
पुत्राः समुद्रगुप्तः
दुहितारः

जीवनम्

चन्द्रगुप्तः घटोत्कचस्य पुत्रः । तस्य पूर्वजैः 'महाराज'पदवी प्राप्ता आसीत् । प्रथमचन्द्रगुप्तः शिलाशासनेषु 'महाराजाधिराजः' इति निर्दिष्टः इत्येतत् तस्मात् कुटुम्बे दृष्टं भाग्यं सूच्यते । दिग्विजयद्वारा विवाहप्रस्तावानां द्वारा च तेन बहवः प्रदेशाः जिताः । तेन लिच्छवीराजकुमारी कुमारदेवी परिणीता। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यं समुद्रगुप्तस्य विजयेषु उपाकरोत्। प्रयाग(अलहाबाद्)-साकेत(औध्)-मगध(दक्षिणबिहार्)जनपदानि गुप्तैः शास्यते इति उल्लेखः दृश्यते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

उपवेदःसोनिया गान्धीकेनडामार्टिन स्कोर्सेसेअलेक्ज़ांडर ३कुमारिलभट्टःवैदिकसाहित्यम्पञ्चतन्त्रम्जनवरी २२कलियुगम्जार्जिया (देशः)नाटकपरिभाषाजेक् रिपब्लिक्एरासिस्ट्राटस्नलचम्पूःकामःआख्यानसाहित्यम्२८ जनवरीगौतमबुद्धःमन्दारिनभाषाअधिगमःछन्दःशार्दूलविक्रीडितच्छन्दःस्त्रीपर्वअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यारक्तम्पादकन्दुकक्रीडासावित्रीबाई फुलेद्विचक्रिकाभोजपुरीभाषा१७७४यदा तदावाग्देवीमलेशियायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)शान्तिपर्वएलिज़बेथ २सङ्गीतम्संख्याःयवतमाळमण्डलम्हीरोफिलस्वेदान्तःकेरळराज्यम्सायणःछन्दोमञ्जरीसुभद्रा कुमारी चौहानस्टीव जाब्स१८७६व्याकरणशास्त्रस्य इतिहासःयोगस्थः कुरु कर्माणि...रत्नावलीसंस्कृतवाङ्मयम्कोरियालिभाषाभारतेश्वरः पृथ्वीराजःनिर्वचनप्रक्रियामानवपेशीधान्यम्सितम्बरउदित नारायणओषधयःकथामुखम्वेदभाष्यकाराःदक्षिणध्रुवीयमहासागरःगुरुग्रहःद्वापरयुगम्अण्णा हजारेवराङ्गम्भारतीयप्रशासनिकसेवा (I.A.S)ऐडहो🡆 More