चतरामण्डलम्

चत्रामण्डलम् (Chatra District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं चत्रा नगरम् ।

चत्रामण्डलम्
मण्डलम्
झारखण्डराज्ये चत्रामण्डलम्
झारखण्डराज्ये चत्रामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ३,७०६ km
Population
 (२००१)
 • Total १०,४२,३०४
 • Density ३०८/km
Website http://chatra.nic.in/

भौगोलिकम्

चत्रामण्डलस्य विस्तारः ३७०६ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं चत्रामण्डलस्य जनसङ्ख्या १०४२३०४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.९८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ६२.१४ % अस्ति ।

बाह्यानुबन्धाः

Tags:

झारखण्डराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

मुद्राराक्षसम्मुण्डकोपनिषत्हिन्द-ईरानीयभाषाःनीतिशतकम्मंगोलियालाट्वियाजयपुरम्भासनाटकचक्रम्विविधसंस्थानां ध्येयवाक्यानिहितोपदेशःचीनदेशःश्रीहर्षःG20माहेश्वरसूत्राणिअगस्तयूटाहसंयुक्तराज्यानिसप्ताहःवेदाविनाशिनं नित्यं...चार्ल्स् डार्विन्भारतीयवायुसेनासागरःदक्षिणध्रुवीयमहासागरःमुख्यपृष्ठम्वेदःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)युनिकोडमहाभारतम्ईरानमोहम्मद रफीकुमारसम्भवम्सावित्रीबाई फुले१८४१छत्राकम्रवीन्द्रनाथ ठाकुरआश्चर्यचूडामणिःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्आत्मकुष्ठरोगःकबड्डिक्रीडापादकन्दुकक्रीडाभारतीयजनतापक्षःपाकिस्थानम्शब्दव्यापारविचारःज्ञानम्सुभद्रा कुमारी चौहानकर्कटीसङ्गीतम्कर्णवेधसंस्कारः२४६सङ्गणकविज्ञानम्नैगमकाण्डम्कुन्तकःलखनौअमर्त्य सेन२२ मार्चपिकःबेलीज१२०४झांसी लक्ष्मीबाई१८९७नलचम्पूःजेक् रिपब्लिक्विलियम वर्ड्सवर्थगुरुमुखीलिपिःभरतः (नाट्यशास्त्रप्रणेता)अव्ययम्अक्सिजनसाहित्यकारःलाओसभासःसन्धिप्रकरणम्🡆 More