खण्डवामण्डलम्

खण्डवामण्डलम् ( ( शृणु) /ˈkhəndəvɑːməndələm/) (हिन्दी: खंडवा जिला, आङ्ग्ल: Khandwa district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति खण्डवा इति नगरम् ।

खण्डवामण्डलम्

Khandva District
खण्डवा जिला
खण्डवामण्डलम्
खण्डवामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे खण्डवामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे खण्डवामण्डलम्
देशः खण्डवामण्डलम् India
राज्यम् मध्यप्रदेशः
उपमण्डलानि खण्डवा, पुनासा, हरसुद, पन्धाना, खलवा
विस्तारः ७,३५२ च. कि. मी.
जनसङ्ख्या (२०११) १३,१०,०६१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.३९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७%
Website http://khandwa.nic.in/

भौगोलिकम्

खण्डवामण्डलस्य विस्तारः ७३५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खरगौनमण्डलम्, उत्तरे देवासमण्डलं, दक्षिणे बुरहानपुरमण्डलम् अस्ति । तत्र नर्मदा नदी वर्तते ।

जनसङ्ख्या

२०११ जनगणनानुगुणं खण्डवामण्डलस्य जनसङ्ख्या १३,१०,०६१ अस्ति । अत्र ६,७४,३२९ पुरुषाः, ६,३५,७३२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ६६.३९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- खण्डवा, पुनासा, हरसुद, पन्धाना, खलवा ।

वीक्षणीयस्थलानि

ओङ्कारेश्वरमन्दिरम्

इदं स्थलं नर्मदायाः तटे अस्ति । इदं मन्दिरं खण्डवा-नगरात् ७५ कि. मी. दूरे स्थितमस्ति । इदं हिन्दुजनानां पवित्रस्थलम् अस्ति । द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति तत्रस्थं शिवलिङ्गम् । बहवः भक्तजनाः प्रतिवर्षं दर्शनार्थं तत्र गच्छन्ति । वैदेशिकाः अपि तत्र भ्रमणार्थं गच्छन्ति । तत्रैव आद्यगुरुशङ्कराचार्यस्य गुहा अस्ति । इदं स्थलं द्वीपवत् जलावृतम् अस्ति ।

सागर-जलबन्धः

अयं जलबन्धः पुनासा-उपमण्डलस्य समीपे नर्मदानगरे अस्ति । अयं जलबन्धः खण्डवा-नगरात् ६१ कि. मी. दूरे अस्ति । जलबन्धस्य दृश्यं रमणीयम् अस्ति ।

तुलजाभवानीमाता-मन्दिरम्

इदं मन्दिरं ’दादाजी दरबार’ इत्यस्य पार्श्वे स्थितमस्ति । अस्मिन् मन्दिरे तुलजाभवानीमातुः सुन्दरा प्रतिमा अस्ति । अस्य मन्दिरस्य विषये अनेकाः पौराणिककथाः सन्ति । इदं मन्दिरं भगवतः रामस्य कालस्य अस्ति । प्रतिवर्षं नवरात्रिपर्वणि तत्र नवदिवसीयः उत्सवः भवति । अनेकाः भक्तजनाः तत्र दर्शनार्थं गच्छन्ति ।

नागचुन-जलबन्धः

अयं जलबन्धः खण्डवा-नगरात् ७ कि. मी. दूरे अस्ति । अयं जलबन्धः नगरस्य निकटतमं विहारस्थलमस्ति । ततः खण्डवा-नगरजनाः पेयजलं प्राप्नुवन्ति । जलबन्धं परितः विहारार्थम् अन्यान्यपि स्थलानि सन्ति । अस्मिन् मण्डले नवचण्डीदेवी धाम, दादा धूनी वाले बाबा खण्डवा इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://khandwa.nic.in/
http://www.census2011.co.in/census/district/333-east-nimar.html
http://www.bharatbrand.com/english/mp/districts/Khandwa/Khandwa.html

Tags:

खण्डवामण्डलम् भौगोलिकम्खण्डवामण्डलम् जनसङ्ख्याखण्डवामण्डलम् उपमण्डलानिखण्डवामण्डलम् वीक्षणीयस्थलानिखण्डवामण्डलम् बाह्यसम्पर्कतन्तुःखण्डवामण्डलम्आङ्ग्लभाषाइन्दौरमण्डलम्खण्डवाखण्डवामण्डलम्.wavभारतम्मध्यप्रदेशराज्यम्सञ्चिका:खण्डवामण्डलम्.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

१७९९नासिकान्यू जर्सीदण्डी२३२१२०९किङ्ग्स् ११ पञ्जाबःऋचेयुःकराची१०३४ग्रीष्म-ऋतुवर्णनम्१५२३तैत्तिरीयब्राह्मणम्प्राणायामःअत्र तत्र२०६१०.३५ बृहत्साम तथा....राष्ट्रियपुस्तकालयः (इजरायल्)स्केटिङ्ग्२७०विक्टोरियादशकुमारचरितम्कलामहाकाव्यम्कैरीमिनति१२ फरवरीहिरोहितोरामायणम्लोणावळा११४४पङ्क्तिच्छन्दः७००१५०७८९८१६२९गूगल् अर्त्भारतस्य केन्द्रशासितप्रदेशाः१३०५१५९२७३५मन्वन्तरम्मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीज्ञानम्भाषाकुटुम्बानां सूचिःहिन्दुस्थानीभाषा५८१६१०६७दमण दीव चयथा प्रकाशयत्येकः...६१०८२नलचम्पूःबुद्धेर्भेदं धृतेश्चैव...८४०ऋतुसंहारम्हेलेन् केलर्बुद्धप्रस्थआङ्ग्लभाषानव रसाः७४९१७८५१७८३नृत्यम्१०७६भिक्षु अखण्डानन्दविश्वनाथःज्न हि ज्ञानेन सदृशं...🡆 More