कोलारलोकसभाक्षेत्रम्

विधानसभाक्षेत्राणि

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१४२ शिड्लघट्ट इतरे चिक्कबळ्ळापुरमण्डलम्
१४३ चिन्तामणी इतरे चिक्कबळ्ळापुरमण्डलम्
१४४ श्रीनिवासपुरम् इतरे चिक्कबळ्ळापुरमण्डलम्
१४५ मुळबागिलु SC कोलारमण्डलम्
१४६ कोलारगोल्ड्फील्ड्स् SC कोलारमण्डलम्
१४७ बङ्गारपेटे SC कोलारमण्डलम्
१४८ कोलार इतरे कोलारमण्डलम्
१४९ मालूरु इतरे कोलारमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९५१ एम्.वी.कृष्णप्पः/दोड्डतिम्मय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९५७ के.सी.रेड्डी/दोड्डतिम्मय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६२ दोड्डतिम्मय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६७ जी.वाय्.कृष्णन् भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७१ जी.वाय्.कृष्णन् भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७७ जी.वाय्.कृष्णन् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० जी.वाय्.कृष्णन् भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ वी.वेङ्कटेशः जनतादलम्
१९८९ वाय्.रामकृष्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९८ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ के.हेच्.मुनियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१२५९बेरिलियम्अम्लम्भट्टनायकःफरवरी १५भक्तिःप्राकृतम्वायुमण्डलम्गीतगोविन्दम्गुरु नानक देवसङ्गणकम्मैक्रोनीशियाभारतीयकालमानःरक्तम्वेतालपञ्चविंशतिकामैथुनम्शाम्भवीअष्टाङ्गयोगःहठयोगःवक्रोक्तिसम्प्रदायःमातृगया (सिद्धपुरम्)अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१७ दिसम्बरशर्कराप्रलम्बकूर्दनम्अगस्त २०दौलतसिंह कोठारीवसुदेवःअमिताभ बच्चनस्वास्थ्यम्नारिकेलम्शिरोवेदना१५३८आब्रह्मभुवनाल्लोकाः...४४४उत्तररामचरितथामस् जेफरसन्शब्दःओशीनियाभगीरथःवेदान्तःशल्यक्रियाचङ्गेझ खानजडभरतःवस्तुसेवयोः करः (भारतम्)अर्जुनविषादयोगःकवकम्डोमोनिकन रिपब्लिकपृथ्वीविलियम वर्ड्सवर्थ१८८०राजविद्या राजगुह्यं...देशाःओट्टो वॉन बिस्मार्करघुवंशम्अव्यक्तोऽयमचिन्त्योऽयम्...फ्रान्सदेशःयुद्धम्८८६मोक्षसंन्यासयोगःहर्षवर्धनःमास्कोनगरम्युरेनस्-ग्रहःआयुर्विज्ञानम्मेघदूतम्०७. ज्ञानविज्ञानयोगःनासास्कन्दस्वामीडेनमार्कस्वागतम्उन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्गणेशःअधिवर्षम्🡆 More