काजीराङ्गाराष्ट्रियोद्यानम्

काजिरङ्गराष्ट्रीयोद्यानम् भारतस्य असमराज्ये अस्ति । विश्वपरम्परास्थानेषु अन्यतमम् एतत् उद्यानं जगतः अधिकांशानां एकशृङ्गिनां खड्गमृगानाम् आश्रयस्थानम् अस्ति । आप्राचीनकालात् अनुवर्तमानेषु अल्पसङ्ख्याकेषु प्राणिषु अन्यतमाः सन्ति '''खड्गमृगाः'''। गोलाघाट् मण्डले नागांव मण्डले विस्तृतस्य अस्य उद्यानस्य विस्तीर्णं ४५०व.की.मी.

अस्ति । अस्मिन् उद्याने शार्दूलानां सङ्ख्या निबिडा अस्ति । विश्वस्य संरक्षितारण्येषु विद्यमानां शार्दूलानां सङ्ख्यासु एषा अधिकतमा अभवत् ।

काजीरङ्गराष्ट्रियोद्यानम्
काजीराङ्गाराष्ट्रियोद्यानम्
काजीरङ्गोद्यानस्य कश्चनशाद्वलभागः ।
Map showing the location of काजीरङ्गराष्ट्रियोद्यानम्
भारतमानचित्रे काजीरङ्गस्थानम् ।
स्थानम् असमराज्यम्, भारतम्
समीपस्थं  नगरम् जोर्हत्
निर्देशाङ्काः 26°40′00″N 93°21′00″E
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2४३० वर्गकिलोमीटर्(१७०व.मी.)
निर्मितिः क्रि.श. १९७४
निर्वाहकसंस्था असमराज्यसर्वकारः भारतसर्वकारः
Official website

अज्ञातानि अननुमतानि च आक्रमणानि निवारयितुं १९४० तमे वर्षे घोषितम् अस्ति यत् काझिरङ्गराष्ट्रियोद्यानं वन्यजीविनां रक्षणस्थलम् इति । १९७४ तमे एतत् राष्ट्रियोद्यानत्वेन ,१९८५ तमे वर्षे युनेस्को संस्थया जागतिकपारम्परिक्स्थलत्वेन च परिगणितम् अस्ति एतत् । प्रायः एतत् उद्यानं नवम्बरतः एप्रिलपर्यन्तम् उद्धाटितं भवति सार्वजनिकदर्शनाय । यात्रिकाः गजारोहिणः सन्तः उद्याने भ्रमणं कर्तुम् अर्हन्ति । कदाचित् नौकया ब्रह्मपुत्रनदे सञ्चरद्भिः अपि उद्यानस्य वीक्षणं कर्तुं शक्यम् । काजिरङ्गस्य राष्ट्रियम् उद्यानं क्रि.श. २००६तमे वर्षे एव व्याघ्ररक्षणारण्यम् इति उद्घुष्टम् । अत्र गजाः, वनमहिषाः, मृगाः, चित्रकाः, वनमार्जाराः, भषणमृगः, भल्लूकाः, विविधकपयः, इत्यदयः वन्यजन्तवः अधिकसङ्ख्याकाः सन्ति । विश्वस्य विरलं विशिष्टं खगोद्यानम् इत्यपि अभिज्ञातम् । पूर्वहिमालयस्य जैविकक्रियाकेन्द्रस्य निकटवर्ती काजीरङ्गः अतिविशलस्य जीववैविध्यस्य आश्रयः ।

काजीराङ्गाराष्ट्रियोद्यानम्
काजिरङ्गोद्यानस्य नीलनक्षा
काजीराङ्गाराष्ट्रियोद्यानम्
काजिरङ्गस्य शाद्वलारण्यम्

नदिनदोद्गमस्थानम्

काजिरङ्गराष्ट्रियोद्यानम् उत्ततृणवैविध्यैः पूर्णं विशालप्रदेशः । सजलप्रदेशः, उष्णभूमिः, च अत्र भवतः । विशलपत्रयुताः सर्वदार्दृवातवरणयुतः भूप्रदेशः अत्र भवति । अत्र ब्रह्मपुत्रा इत्याद्यः चतस्रः नद्यः प्रवहन्ति । अनेकानि लघुबृहत्जलमूलानि अत्र सन्ति । असमराज्यस्य जनानां दैनन्दिनजीवनस्य अविभाज्यम् अङ्गम् अस्ति काजिरङ्गोद्यानम् । उद्यानमधिकृत्य नैके ग्रन्थाः लेखाः गीतानि साक्ष्यचलच्चित्राणि च प्रकाशितानि । क्रि.श. १९०५तमे वर्षे रक्षितारण्यम् इति उद्घुष्टस्य उद्यानस्य २००५तमे वर्षे जन्मशताब्दम् आचरितम् ।

बाह्यानुबन्धाः

Tags:

असमराज्यम्भारतम्विश्वपरम्परास्थानानि

🔥 Trending searches on Wiki संस्कृतम्:

२३ मईपुर्तगालीभाषापञ्चाङ्गम्विश्वनाथः (आलङ्कारिकः)११५५आयुर्विज्ञानम्अमिताभ बच्चनभीष्मःप्राणायामःमार्कण्डेयपुराणम्दक्षिण अमेरिका१८७३बेलं गुहागोकुरासस्यम्तमिळभाषाकवकम्नासतो विद्यते भावो...कोषि अगस्टीन् लूयीआदिशङ्कराचार्यः१२२०भौतिकशास्त्रम्राबर्ट् कोख्स्याम्सङ्ग्त्रेतायुगम्मृच्छकटिकम्२५ अप्रैलमत्स्यपुराणम्वेदाङ्गम्शिखरिणीछन्दःकर्कटराशिःदशरूपकम्१७०७हल्द्वानीजार्जिया (देशः)भगीरथःप्रकरणम् (रूपकम्)विकिपीडियाविदुरःसूत्रलक्षणम्१८१५लिक्टनस्टैनप्प्रातिशाख्यम्फेस्बुक्वाकालिदासःजरागोजाडेनमार्कवेदान्तःवसुदेवःब्रह्मदेशःमिलानोअद्वैतवेदान्तःकरीना कपूर३६हिन्द-यूरोपीयभाषाःब्हिन्दूदेवताःट्रेन्टन्फरवरी १३वेदःद्विचक्रिका१८ सितम्बरनवम्बर १५सिडनीचतुर्थी विभक्तिःअनुसन्धानस्य प्रकाराःअदेशकाले यद्दानम्...अधिवर्षम्🡆 More