भारतस्य उपराष्ट्रपतिः

भारतस्य उपराष्ट्रपतिः (हिन्दी: भारतीय उपराष्ट्रपति, आङ्ग्ल: Vice President of India) राष्ट्रप्रमुखं राष्ट्रपत्यः सहायः अस्ति। उपराष्ट्रपतिपदं भारतगणराज्यस्य राष्ट्रपतिपदं पश्चात् द्वितीयः सर्वोत्कृष्टं, सम्मानितं च पदमस्ति।

भारतस्य राष्ट्रपतिः
भारतस्य उपराष्ट्रपतिः
लाञ्छनम्
उपराष्ट्रपति वेंकैया नायडू
वर्तमानपदाधिकारी
वेंकैया नायडू

11 अगस्त 2017  तः पदाधिकारी
निवासः उपराष्ट्रपति भवनः, नवदिल्ली
नियोगकर्ता भारतीय निर्वाचक मण्डलम्
कार्यकालः पञ्चवर्षाणि, पुनर्नवीकरणीय
सांविधानिकशक्तिः

भारतस्य संविधानम्

(अनुच्छेद 63)
आदिपदाधिकारी डा. स. राधाकृष्णन्
मई 13, 1952 उपरान्त मई 12, 1962 तः
वेतनम् ४,००,००० (US$५,९४४) प्रतिमासे
जालस्थानम् Vice President of India

Tags:

आङ्ग्लभाषाभारतम्राष्ट्रपतिःहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

वैराग्यशतकम्स्वदेशीऐश्वर्या रैस्वातन्त्र्यदिनोत्सवः (भारतम्)जिनीवासंस्काराःधर्मक्षेत्रे कुरुक्षेत्रे...चंद्रयान-3भट्टनायकःअर्जुनविषादयोगःशिवराज सिंह चौहानहठप्रदीपिकाअर्थःराबर्ट् कोख्द्राक्षाफलम्जून ९सऊदी अरबयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वेणीसंहारम्८८६विरजादेवी (जाजपुरम्)८५९भर्तृहरिःस्लम्डाग् मिलियनेर्दशरूपकम् (ग्रन्थः)नारिकेलम्१८१५इन्द्रःमलयाळम्नवम्बर१७ दिसम्बरस्याम्सङ्ग्मीमांसादर्शनम्२९४कार्बनयोगःट्रेन्टन्मगहीभाषाअसहकारान्दोलनम्हृदयम्ईशावास्योपनिषत्बुधःबुद्धजयन्तीमिलानो४६६नीतिशतकम्ममता बनर्जीदेवनागरीनेपोलियन बोनापार्टबेट्मिन्टन्-क्रीडा१००जातीश्रीहर्षःसमासःरामःभाषाविज्ञानम्गजःशेख् हसीनाइराक्दक्षिण अमेरिका१८ सितम्बर१३७२भरद्वाजमहर्षिःयोगदर्शनस्य इतिहासःलोकसभानरेन्द्र सिंह नेगीसङ्गणकम्पश्यैतां पाण्डुपुत्राणाम्...जावा🡆 More