उज्ज्वला

उज्ज्वला।

प्रतिचरणम् अक्षरसङ्ख्या १२

ननभरसहिताभिहितोज्ज्वला। केदारभट्टकृत- वृत्तरत्नाकर:३. ६३

।।। ।।। ऽ।। ऽ।ऽ

न न भ र।

यति: पादान्ते।

उदाहरणम् -

यदि विगलितधर्ममतं भवेद्यदि सबलमधर्ममतं तदा। स्वमहमवसृजामि युगे युगे,सदवनमपि कर्तुमसद्वधम्॥

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वसन्ततिलकाछन्दःस्वप्नवासवदत्तम्२६ फरवरीमूलाआन्ध्रप्रदेशराज्यम्२५५भीखाइजी कामारजनीकान्तःवैदिकी संस्कृतिःउपनिषद्४४४पेरम्बलूर् मण्डलम्२६ दिसम्बरवेदान्तःप्लूटो-ग्रहः६१५क्षीरपथ-आकाशगङ्गाश्येनः१६१२तैत्तिरीयारण्यकपुनर्जन्मदूरवाणी११९३१२४७तमिळभाषापृथ्वीछन्दः६२३०६क्रैस्तमतम्यवतमाळमण्डलम्उपनयनम्संस्कृतम्६६१कादम्बरीसाहित्यदर्पणःवृत्तिः१६०११२१सलमान खानएम जी रामचन्द्रन्जनसंख्या१८२४अनर्घराघवम्११३०पोलॅण्ड्प्रहसनम् (दशरूपकम्)चेतनास्वच्छभारताभियानम्उत्तरायणम्इम्फालजनवरी २३वाल्मीकीयरामायणे शिवःकर्तृकारकम्४६७नीरज चोपडासूफीमतम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या२०१२श्रीहर्षःत्रिविक्रमभट्टः६.४७ योगिनामपि...पुराणानि८१२पिच्छकन्दुक१५१२कौसल्यावेदव्यासः🡆 More