आन्द्झेइ दुदा

फलकम्:Polityk infoboxआन्द्झेइ सेबास्त्यान् दुदा (१९७२-तमे वर्षे मे-मासस्य १६-तमेे दिने क्राको-नगरे जातः ) - पोलॅण्ड्-देशीयः वकीलः राजनीतिज्ञः च, २०१५-तमस्य वर्षस्य अगस्त्-मासस्य ६ तः, पोलॅण्ड्-गणराज्यस्य राष्ट्रपतिः अस्ति ।

विधिशास्त्रस्य डॉक्टर् इत्ययं, २००६–२००७ तमे वर्षे न्यायमन्त्रालये राज्यस्य उपसचिवः, २००८–२०१० तमे वर्षे लेख़ काचिंस्कि इत्यस्य राष्ट्रपत्युः कार्यालये राज्यस्य उपसचिवः, २००७–२०११ तमे वर्षे राज्यन्यायाधिकरणस्य सदस्यः, ७ तमस्य कार्यकालस्य पोलॅण्ड्-देशीय-संसदस्य सदस्यः (२०११–२०१४), ८ तमस्य कार्यकालस्य यूरोपीयसंसदस्य सदस्यः (२०१४–२०१५) ।

जीवनवृत्तान्तः

बाल्यकालः यौवनं च

सः १९७२ तमे वर्षे मे-मासस्य १६ दिनाङ्के क्राको-नगरे जन्म प्राप्नोत् । सः (विद्युत्-अभियन्तुः, तकनीकीविज्ञानस्य प्राध्यापकस्य, स्थानीयसर्वकारस्य अधिकारिणः च रूपेण भूतः) यान् दुदा इत्यस्य तथा (रासायनिकविज्ञानस्य प्राध्यापिकायाः रूपेेण भूता) यानिना मिलेफ़्स्का-दुदा इत्यस्य पुत्रः अस्ति । तस्य मातापितरौ स्वस्य व्यावसायिकक्रियाकलापं क्राको-नगरे स्तानिस्लाफ़् स्ताषित्स् इत्यस्य मामधेयेन विज्ञानप्रौद्योगिकीविश्वविद्यालयेन सह सम्बद्धवन्तौ । तस्य द्वौ अनुजभगिन्यौ स्तः – अन्ना, डोमिनिका च । तस्य मातुलः राजनेता आन्तोनि दुदा इत्ययम् अस्ति ।

शिक्षा तथा व्यावसायिककार्यम्

आन्द्झेइ दुदा 
आन्द्झेइ दुदा इत्ययं २००८ तमे वर्षे

१९७९-१९८७ तमेषु वर्षेषु सः क्राको-नगरे यानेक् क्राशित्स्कि इत्यस्य नामधेयेन प्राथमिकविद्यालये (राजा स्तेफ़ान् बातोरि इत्यस्य नामधेयेन ३३ इति सङ्ख्यया सह प्राथमिकविद्यालये तद् यद् वर्तमानम्) अध्ययनं कृतवान् )। तस्मिन् समये एतत् विद्यालयं क्राको-नगरे शिक्षाशास्त्रविश्वविद्यालयस्य अनुसन्धानसंस्थानम् आसीत् । Szczep ५ KDH "Wichry" इति ख्यातः समूहः विद्यालये सक्रियः आसीत्, यस्य आन्द्झेइ दुदा इत्ययम् अपि अन्तर्भवति स्म ।

१९८७ तमे वर्षात् सः क्राको-नगरे द्वितीय-उच्चविद्यालयस्य मानविकी-विद्यालयकक्षायाम् अध्ययनं कृतवान्, यत्र १९९१ तमे वर्षे अन्तिमपरीक्षायाम् उत्तीर्णः अभवत् ।

राजनैतिकप्रगतिः

२०१५ तमे वर्षे राष्ट्रपतिनिर्वाचनम्

आन्द्झेइ दुदा 
राष्ट्रपतिपदप्रचारस्य समये आन्द्झेइ दुदा इत्ययं (२०१५ तमे वर्षे मार्च्-मासस्य ३० तमे दिने)

२०१५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्कात् २०१५ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्कपर्यन्तं कृते निर्वाचन-अभियानस्य भागत्वेन सः देशस्य २४१ नगराणि गत्वा लण्डन्-नगरं, स्ट्रासबर्ग्-नगरं च गतः । निर्वाचनप्रचारस्य अवधारणा मुख्यतया लघुस्थानीयसमागमानाम् आधारेण आसीत्, ये प्रायः मुख्यराष्ट्रीयजनसम्पर्कमाध्यमेन प्रसारिताः नासीत् । अभियानस्य समये आन्द्झेइ दुदा इत्यनेन उदाहरणतया न्यूनतमनिवृत्तिवयसः न्यूनीकरणस्य, करमुक्तभत्तावर्धनस्य, "स्विट्ज़र्लॅण्ड-देशीय-फ़्रॅङ्क्-मुद्रा-ऋणग्राहकेभ्यः" सहायतायाः च प्रतिज्ञाः कृताः ।

२०१५ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्के प्रथमचरणस्य मतदानस्य प्रथमस्थानं प्राप्तवान्, ५ स्थानं प्राप्तवान् १७९ इति ०९२ मतं प्राप्तम्, यत् वैधमतानाम् ३४.७६% अभवत् । यतो हि कश्चन अपि उम्मीदवारः वैधमतस्य ५०% सीमां न अतिक्रान्तवान्, अतः आन्द्रेज् दुडा पुनः निर्वाचनप्रत्याशी ब्रोनिस्लाव कोमोरोव्स्की इत्यनेन सह मिलित्वा मतदानस्य द्वितीयचक्रं प्रविष्टवान्, यः वैधमतानाम् ३३.७७% प्राप्तवान् प्रथमपरिक्रमे ये अभ्यर्थिनः त्यक्तवन्तः तेषु ग्रेगोर्ज् ब्राउन् इत्यनेन तस्य मतदानस्य घोषणा कृता । द्वितीयपरिक्रमात् पूर्वं सः पोलॅण्ड्-गणराज्यस्य दक्षपक्षस्य, वास्तविकायाः राजनीतेः सङ्घः, आत्मरक्षायाः पुनरुत्थानस्य च समर्थनं प्राप्तवान् ।

आन्द्झेइ दुदा 
पोलॅण्ड्-देशीयः अमेरिका-देशीयः च वर्धन-रक्ष-सहकार-अनुबन्धस्य (२०२०) हस्ताक्षर-समारोहस्य समये आन्द्झेइ दुदा इत्ययम्
पोलॅण्ड्-आमेरिका-देशीयाः सम्बन्धाः
आन्द्झेइ दुदा 
राष्ट्रपतयः : रक्षासहकार्यं गभीरं कर्तुं संयुक्तघोषणायां हस्ताक्षरं कृत्वा राष्ट्रपतिः आन्द्झेइ दुदा इत्ययम् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्प् इत्ययं च, न्यूयॉर्क-नगरम्, अमेरिका (सितम्बर् २३, २०१९)
आन्द्झेइ दुदा 
अमेरिकीराष्ट्रपतिः जो बैडन् इत्ययं पोलॅण्ड्-देशीयः राष्ट्रपतिः आन्द्झेइ दुदा इत्यनेन सह, वार्सा-नगरं, मार्च् २६, २०२२

आन्द्झेइ दुदा इत्यनेन राष्ट्रपतिपदं स्वीकृत्य पोलॅण्डश-अमेरिान-सम्बन्धाः तीव्राः अभवन्, येन उभयोः देशयोः राष्ट्रपतियोः मध्ये मिलनस्य आवृत्तिः वर्धिता।

वार्सा-वाशिङ्गटन्-नगरयोः सहकार्यस्य नूतनम् अध्यायम् उद्घाटयन् एकः महत्त्वपूर्णः कार्यक्रमः राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य २०१७ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के त्रि-सागर-उपक्रम-शिखरसम्मेलनस्य अवसरे वार्सा-नगरस्य यात्रा आसीत् । पोलॅण्ड्-देशः अमेरिका-देशः च भूमिगतस्य गॅस् इत्यस्य विषये सहमतिं कृतवन्तौ कृत्वा सुरक्षा-रक्षा-क्षेत्रे सहकार्यं सुदृढं कृतवन्तौ । पोलॅण्ड्-गणराज्यस्य अमेरिका-देशस्य च राष्ट्रपतिभिः २०१८ तमे वर्षे राष्ट्रपति-दुडा-महोदयस्य वाशिङ्गटन-नगरस्य आधिकारिकयात्रायाः समये पोलिश-अमेरिकन-रणनीतिकसाझेदारीविषये संयुक्तघोषणायां हस्ताक्षरं कृतम् । अस्मिन् क्षेत्रे अमेरिकीसैन्यस्य उपस्थितिं सुदृढं कर्तुं प्रतिबद्धता २०१९ तमे वर्षे राष्ट्रपतिस्य वाशिङ्गटन्-नगरस्य भ्रमणकाले गृहीतनिर्णयैः कार्यान्विता । तस्मिन् समये राष्ट्रपतिनां संयुक्तघोषणायां हस्ताक्षरं कृतम्, अन्येषां मध्ये, पोलॅण्ड्देशे अमेरिकासैनिकानाम् उपस्थितिः । अस्य प्रावधानाः न्यूयोर्कनगरे २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के राष्ट्रपतिभिः हस्ताक्षरितेन अन्येन घोषणेन स्पष्टीकृताः ।

टिप्पण्यः

Tags:

आन्द्झेइ दुदा जीवनवृत्तान्तःआन्द्झेइ दुदा टिप्पण्यःआन्द्झेइ दुदापोलॅण्ड्

🔥 Trending searches on Wiki संस्कृतम्:

१६१३पाणिपतस्य प्रथमं युद्धम्१२३७रघुवंशम्५३३मार्गरेट थाचरसुवर्णम्इण्डोनेशिया१५०१उपपुराणानि१०९७२००मध्यप्रदेशराज्यम्अकिमेनिड्-साम्राज्यम्काव्यदोषाःमई १९८१७टेक्सास्१०७३प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्४२७३१२१३अलेक्ज़ांडर २१४६दक्षिणकोरियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजम्बूवृक्षःरससम्प्रदायःयामिमां पुष्पितां वाचं…बोअ क्वोन्१४२७कालाग्निरुद्र-उपनिषत्अहो बत महत्पापं...रास्या१७१८४१६७०४१३९४मई ९२७खैबर्पख्तूङ्ख्वाप्रदेशः८१४कलिङ्गयुद्धम्जार्ज ३१७४७१६००१७०७८६७१०१४भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्टोनी ब्लेयर१८५१६२५कार्पण्यदोषोपहतस्वभावः...बेल्जियम्कठोपनिषत्११ अप्रैलइवजेक् रिपब्लिक्पाणिनिः१७०५तस्य सञ्जनयन् हर्षं...७२९कटिःजे साई दीपकक्रीडा२३ जुलाईओमाहाराम चरण६९३३२४१४०५भारतस्य इतिहासः१६३२🡆 More