१८९४ सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • १८९४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जून्-मासस्य २३ तमे दिनाङ्के प्यारिस्-नगरे "अन्ताराष्ट्रिया ओलम्पिक् समितिः"...
  • आङ्ग्लप्राचार्यरूपेण प्रविष्टवान् । पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः आसीत् । अस्मिन् वर्षे प्रसिद्धः...
  • उपन्यासात् उद्भूतवती, जिनेवा प्राच्यकाङ्ग्रेसस्य लिप्यन्तरणसमित्या सितम्बर १८९४ तमे वर्षे औपचारिकरूपेण स्थापिता अस्ति च । IAST इत्यनेन पाठकस्य कृते भारतीयपाठस्य...
  • कविपञ्चाननतर्करत्नः आसीत् । जीवो बङ्गप्रदेशे चौबीस-परगनान्तर्गत-भट्टपल्लीनगर्यां २६ जनवरी १८९४ ख्रीष्टाब्दे प्रादुरभूत् । भट्टपल्ली विदुषां खनिरिति प्रसिद्धिः । तेन कलकत्ताविश्वविद्यालये...
  • आचार्याः शान्तिस्वरूप भट्टनागरः महाभागाः OBE,FRS(२१ परवरी १८९४ तः १ जनवरी १९५५) प्रसिद्धा भारतीय वैज्ञानिकाः आसन्।एतेषां जन्म शाहपुर( इदानीं पाकिस्तानी)...
  • Thumbnail for कर्णाटकराज्यम्
    किलोमीटर्मिते दूरे हेसारगट्टा-जलाशयः अस्ति । अयं जलाशयः मानवनिर्मितः अस्ति । ई. स. १८९४ तमे वर्षे अस्य निर्माणम् अभवत् । अयं जलाशयः ११२४ एकड्-मात्रात्मकः विस्तृतः...
  • श्रीचन्द्रशेखरेन्द्र सरस्वती स्वामिनां जन्म मे मासस्य २० तमे तिथौ क्री.श. १८९४ वर्षे तमिळुनाडु राज्यस्य विळुपुरम् ग्रामे अभवत् । तेषां जनक: सुब्रह्मण्य...
  • Thumbnail for भारतस्य राष्ट्रपतिः
    (१८९७-१९६९) (*) श्रीमुहम्मद हिदायतुल्लाह (१९०५-१९९२) श्रीवराहगिरि वेङ्कट गिरि (१८९४-१९८०) श्रीफखरुद्दीन अली अहमद (१९०५-१९७७) (*) श्रीबसप्प दानप्प जत्ति (१९१२-२००२)...
  • Thumbnail for एलिनोर् रूजवेल्ट्
    मादकद्रव्यैः रोगाः अभवन् । चिकित्सकाः रोगान् ज्ञातुम् असमर्थाः । अन्ते ई. स. १८९४ तमस्य वर्षस्य अगस्त-मासस्य १४ दिनाङ्के तस्याः पितुः मृत्युः अभवत् । तदा सा...
  • १८९२ तमवर्षे पीटर्सन अलवर-महाराजस्य मातृकाग्रन्थानां प्रकाशनम् अकारयत्। १८९४ तमे वर्षे डॉ. स्टीन-महोदयः जम्बू-काश्मीर-प्रदेशस्य रघुनाथमन्दिरस्य ग्रन्थालयस्य...
  • Thumbnail for हेलेन् केलर्
    आरम्भे 'पर्किझ् स्कूल् फॉर् द ब्ल्यैण्ड्'-विद्यालये हेलेन प्रवेशं प्रापत् । १८९४ तमे वर्षे हेलेन, सलीबान् च न्यू यॉर्क्-महानगरम् अगच्छताम् । तत्र चतुर्दशवर्षीयायाः...

🔥 Trending searches on Wiki संस्कृतम्:

जनवरी ११ईजिप्तदेशः८१८४५९२३५११५४५६८८२०६६हार्वर्ड् विश्वविद्यालयःजे साई दीपकवार्त्तापत्रम्अजमेरउर्वारुकम्कर्मसंन्यासयोगः१५७७हेनरी ६विकिमीडियाऋतुः३७५दण्डी९८७१८५उत्तरमेसिडोनिया१०७७१५जार्ज २१२३७४२९३वसन्तःकालिदासस्य उपमाप्रसक्तिः१०६७भासनाटकचक्रम्विद्यारण्यःयामिमां पुष्पितां वाचं…भरतः (नाट्यशास्त्रप्रणेता)महाकाव्यम्बोअ क्वोन्३४९११७४जम्बूवृक्षः४८८१७०१ए आर् राजराजवर्मादेशाः१३८६१७१८अम्बरीषवृक्षःआस्ट्रेलियाएषा तेऽभिहिता साङ्ख्ये...बहासा इंडोनेशिया८६७२१३संयुक्तराज्यानिरससम्प्रदायःभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)बिल्बाओ११ अप्रैलज्योतिषम्वेदान्तदेशिकः८५८१०५९७६९११२७कुन्तकः१४२७९३३३१७व्लादिमीर पुतिनविकिः३५२काफीपेयम्बुद्धजयन्ती३२४१८९६🡆 More