१८९४

१८९४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे जून्-मासस्य २३ तमे दिनाङ्के प्यारिस्-नगरे "अन्ताराष्ट्रिया ओलम्पिक् समितिः" आरब्धा ।
    अस्मिन् वर्षे जून्-मासस्य ३० तमे दिनाङ्के लण्डन्-नगरे विद्यमानः "टवर्" नामकः सेतुः सञ्चारार्थं सज्जः अभवत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे जपान्देशीयः शिबसबुरो किटसाटो "ब्युबानिक् प्लेग्"रोगस्य कारणीभूतान् "ब्यासिलस्" इत्येतान् संशोधनम् अकरोत् ।
    अस्मिन् वर्षे ब्रिट्न्-देशीयौ षेफर् तथा आलिवर् नामकौ "अड्रिनालिन्" इत्येतत् हार्मोन् संशोधितवान् ।
    अस्मिन् वर्षे मलेरियासंशोधकः सर् रोनाल्ड् रास् प्रख्यातं विज्ञानिनं सर् प्याट्रिक् म्यान्सन् इत्येतम् अमिलत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य प्रथमे दिनाङ्के प्रख्यातः भौतविज्ञानी सत्येन्द्रनाथ बसु जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः उद्यमी घनश्यामदास बिर्ला जन्म प्राप्नोत् ।
    अस्मिन् वर्षे मेमासस्य २० तमे दिनाङ्के भारतस्य प्रसिद्धः धार्मिकविद्वान् चन्द्रशेखरेन्द्र सरस्वती जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्के पाकिस्तानस्य भूतपूर्वः प्रधानमन्त्री ख्वाज नजीमुद्दिन् जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य ८ दिनाङ्के बङ्गालीभाषायाः प्रसिद्धः कविः बङ्किमचन्द्र चट्टोपाध्यायः इहलोकम् अत्यजत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य २८ तमे दिनाङ्के मैसूरुसंस्थानस्य भूतपूर्वः महाराजः चामराज ओडेयर् मरणम् अवाप्नोत् ।

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९४ घटनाः१८९४ अज्ञाततिथीनां घटनाः१८९४ जन्मानि१८९४ निधनानि१८९४ बाह्य-सूत्राणि१८९४ सम्बद्धाः लेखाः१८९४ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

१३२५२ जनवरीफरवरी १७इचिरो सुजुकीआकाशगङ्गामुष्टिकाताडनक्रीडा८ दिसम्बरनवम्बर २७१५ मार्च१३३३मई १७मई १५१० मार्चअक्तूबर६८५जुलाई २९जुलाई १०3.33 प्रातिभाद्वा सर्वम्किरातार्जुनीयम्६६४सितम्बर २०रघुवंशम्शिरोमणि अकालीदलम्कामसूत्रम्नवम्बर १७नवम्बर २अलेक्ज़ांडर १५ अक्तूबरहिन्द-यूरोपीयभाषाःजनवरी ९१४७४२७ जून१७ दिसम्बरभारतस्य नृत्यकलाःअप्रैल ८सिंहलभाषा४१६८४७१७४२१५३३४ जूनअगस्त १९सितम्बर २७अप्रैल १२मार्च १८७ मई६६अगस्त ३०जनवरी २७लिबियाअरबीभाषा८०६सागरःमार्च २७बुधवासरः१४७६जनवरी २६सन्धिप्रकरणम्१६१०शुक्लरास्या१३९२जनवरी २माध्यमम् (संचारः)काव्यम्चीनीभाषासितम्बर १४उपनयनम्१३ दिसम्बर१५९०१०१०केन्या१५४५११२४७७२दिसम्बर २९१५२५२६ मार्चअक्षरं ब्रह्म परमं...🡆 More