कर्मसंन्यासयोगः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "कर्मसंन्यासयोगः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • अध्यायाः अर्जुनविषादयोगः सांख्ययोगः कर्मयोगः ज्ञानकर्मसंन्यासयोगः कर्मसंन्यासयोगः आत्मसंयमयोगः ज्ञानविज्ञानयोगः अक्षरब्रह्मयोगः राजविद्याराजगुह्ययोगः...
  • नैव किञ्चित्करोमीति... (वर्गः कर्मसंन्यासयोगः)
    तत्त्वविदात्मनो यथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्सीत्यर्थः।।8।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • स्पर्शान्कृत्वा बहिर्बाह्यान्... (वर्गः कर्मसंन्यासयोगः)
    कृत्वा ।।27।। विषयस्य ऐक्यत्वात् अग्रिमश्लोके मिलित्वा दत्तं वर्तते । कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • लभन्ते ब्रह्मनिर्वाणम्... (वर्गः कर्मसंन्यासयोगः)
    सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • संन्यासस्तु महाबाहो... (वर्गः कर्मसंन्यासयोगः)
    प्राप्तिः दुश्शका एव । कर्मयोगी मुनिः तु शीघ्रं ब्रह्म अधिगच्छति । कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • कामक्रोधवियुक्तानां... (वर्गः कर्मसंन्यासयोगः)
    येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • ज्ञानेन तु तदज्ञानं... (वर्गः कर्मसंन्यासयोगः)
    सूर्यः यथा समस्तं रूपजातं प्रकाशयति तथा परमात्मार्थतत्त्वं प्रकाशयति । कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • संन्यासः कर्मयोगश्च... (वर्गः कर्मसंन्यासयोगः)
    निःश्रेयसहेत्वोः कर्मसंन्यासात्केवलात्कर्मयोगो विशिष्यत इति कर्मयोगं स्तौति ।।2।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • योगयुक्तो विशुद्धात्मा... (वर्गः कर्मसंन्यासयोगः)
    लोकसंग्रहाय कर्म कुर्वन्नपिन लिप्यते। न कर्मभिर्बध्यत इत्यर्थः ।।7।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • भोक्तारं यज्ञतपसां... (वर्गः कर्मसंन्यासयोगः)
    सर्वभूतानां सर्वप्राणिनां प्रत्यपकारनिरपेक्षतयोपकारिणं सर्वभूतानां कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • तद्बुद्धयस्तदात्मानः (वर्गः कर्मसंन्यासयोगः)
    पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषा यतय इत्यर्थः ।।17।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • न प्रहृष्येत्प्रियं प्राप्य... (वर्गः कर्मसंन्यासयोगः)
    लब्ध्वा नोद्विजेत्प्राप्यैव चाप्रियमनिष्टं सब्ध्वा। देहमात्रात्मदर्शिनां कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • बाह्यस्पर्शेष्वसक्तात्मा... (वर्गः कर्मसंन्यासयोगः)
    क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः ।।21।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • ज्ञेयः स नित्यसंन्यासी... (वर्गः कर्मसंन्यासयोगः)
    द्वन्द्ववर्जितो हि यस्मान्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते ।।3।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • कायेन मनसा बुद्ध्या... (वर्गः कर्मसंन्यासयोगः)
    सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • योऽन्तःसुखोऽन्तरारामः... (वर्गः कर्मसंन्यासयोगः)
    निर्वृतिं मोक्षमिह जीवन्नेव ब्रह्मभूतः सन्नधिगच्छति प्राप्नोति ।।24।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • न कर्तृत्वं न कर्माणि... (वर्गः कर्मसंन्यासयोगः)
    स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • युक्तः कर्मफलं त्यक्त्वा... (वर्गः कर्मसंन्यासयोगः)
    करोमि कर्मेत्येवं फले सक्तोनिबध्यतेऽतस्त्वं युक्तो भवेत्यर्थः ।।12।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • ब्रह्मण्याधाय कर्माणि... (वर्गः कर्मसंन्यासयोगः)
    सर्वकर्मामि, लिप्यते न स पापेन न संबध्यते पद्मपत्रमिवाम्भसोदकेन ।।10।। कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • सर्वकर्माणि मनसा... (वर्गः कर्मसंन्यासयोगः)
    उपलब्धिद्वाराण्यर्वाग्द्वे मूत्रपुरीषविसर्गार्थे तैर्द्वारैर्नवद्वारं कर्मसंन्यासयोगः श्रीमद्भगवद्गीता शङ्कराचार्यः रामानुजाचार्यः http://spiritual-teaching...
  • साङ्ख्ययोगः अध्यायः ३ कर्मयोगः अध्यायः ४ ज्ञानकर्मसंन्यासयोगः अध्यायः ५ कर्मसंन्यासयोगः अध्यायः ६ आत्मसंयमयोगः अध्यायः ७ ज्ञानविज्ञानयोगः अध्यायः ८ अक्षरब्रह्मयोगः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

४४११७४५७२७४७७९७५८४२९१४८३३८७८८०७२८६६७८०४१५५१५०२१००२१३२७४७२२१२१६१२१४८४११५५२३४२७०६५४२८३८८६१७४३६५१३४८४१०९५७८८९३४१८२३१४७११८२१६१११६०१८९३२२६५१६१२५५९४६१४०९१२२४१४४८५४२७८८२७८१२९४२३६४१३९३८१६९३५१००९१२५१२४०१८१५६६५१७१५२९५६९४१२१५६६७६८६२२१२३९८८९१६४११८५१७८२७३९१७०६६५०११४७१२९४३२६🡆 More