जलम् सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for जलम्
    गच्छतु  जलम् ( ( शृणु) /ˈdʒələm/) (हिन्दी: जल, आङ्ग्ल: Water) एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते...
  • Thumbnail for पृथ्वी
    एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः (Oxygen)...
  • Thumbnail for कृषिः
    । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति । आदिमानवकाले...
  • बुद्धिः अहङ्कारः च एव इति इयं मे प्रकृतिः अष्टधा भिन्ना । भूमिः = पृथिवी आपः = जलम् अनलः = अग्निः वायुः = मरुत् खम् = आकाशः मनः = चित्तम् बुद्धिः एव च = मतिः...
  • Thumbnail for भुवनेश्वरम्
    पार्वत्याः पिपासानिवारणार्थं शिवः भरतस्य सर्वाभ्यः नदीभ्यः सर्वेभ्यः सरोवरेभ्यः च जलम् आनीय एतं बिन्दुसरोवरं निर्मितवान् इति कथा श्रूयते। एतस्मिन् नगरे स्थितेषु...
  • Thumbnail for नैनं छिन्दन्ति शस्त्राणि...
    एनम् आत्मानं शस्त्राणि छेत्तुं न प्रभवन्ति । अग्निः एनं दग्धुं न प्रभवति । जलम् एनं नैव आर्द्रीकर्तुं शक्नोति । वायु: अपि एनं शोषयितुं न प्रभवति । 'नैनं...
  • Thumbnail for पोताश्रयः
    स्थिताः भवन्ति । नदीमाध्यमेन, कूल्यामाध्यमेन च समुद्रैः सह एते पोताश्रयाः सम्बद्धाः भवन्ति । एते पोताश्रयाः वर्गतलयुतैः जलयानैः एव गम्याः भवन्ति । ’मानचेस्टर्’...
  • जायते। पानार्थे सुतप्तमम्बु सुखाय भवति।स्नानार्थे शौचार्थे च नित्यमे-वोष्णं जलम् उपयोज्यम्। निशायां सुखतप्तगृहेष्वेव स्वप्तव्यम्। बाष्पसंपृक्ते वातावरणे सति...
  • फलानि । रोगी प्रत्यहं विंशतिचषकपरिमितं जलम् अवश्यं पिबेत् । प्रातः उत्थाय मुखप्रक्षालनं विना एव चषकद्वयपरिमितं जलम् अवश्यं पिबेत् । किमर्थं मुखप्रक्षालनं...
  • Thumbnail for प्रभासंयोगः
    प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते। एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति।...
  • शरीरम् चेतना = ज्ञानम् सविकारम् = विकारसहितम् उदाहृतम् = उक्तम् । पृथिवी, जलम्, तेजः, वायुः आकाशः चेति पञ्चभूतानि अहारः, महन्नामिका बुद्धिः, प्रकृतिः,श्रोत्रं...
  • Thumbnail for अजमेर
    जलाशयानां जलम् एतावत् स्वच्छम् अस्ति यत्, अमावास्याः रात्रौ अपि जलाशयस्य तले स्थितं लघुं पाषाणम् अपि स्पष्टतया द्रष्टुं शक्यते । जलाशयस्य मधुरं जलम् अमृततुल्यम्...
  • Thumbnail for अन्नाद्भवन्ति भूतानि...
    भवति । ग्रासादि, अन्नादि च जलेन एव उत्पद्यन्ते । मृतः उत्तपत्तेः पृष्ठेऽपि जलम् एव कारणभूतं भवति । अन्न-वस्त्र-गृहादीनां सर्वेषां शरीरनिर्हवाहवस्तूनां सामग्र्यः...
  • प्रामाण्यं एतेषां ब्राह्मणानामनुशीलनेनैव भवति। सामवेदस्य श्रौतयागेन सह सम्बद्धाः अनेके ग्रन्था उपलभ्यन्ते । एतेषु ग्रन्थेषु कतिपयाः हस्तलिखितरूपेणेव सन्ति।...
  • Thumbnail for 3.44 स्थूलस्वरूपसूक्ष्मन्वयार्थवत्त्वसंयमाद्भूतजयः
    एतद्भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्यम् । मूर्तिर्भूमिः, स्नेहो जलम्, वह्निरुष्णता, वायुः प्रणामी, सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते ।...
  • Thumbnail for सञ्चारः
    इलैक्ट्रॉनिक् जालस्य विस्तारः शीघ्रतया अभवत् । १०० कोटिः जनाः अन्तर्जालेन सह सम्बद्धाः सन्ति । १९५५ तमे वर्षे संयुक्तराज्य अमेरिका-देशे अन्तर्जालस्य उपभोक्तॄणां...
  • पर्याप्तं जलविद्यूत् उत्पादितुं शक्यते। उत्कले इन्दिवती नद्याम् अतिरिक्तं जलम् उभयनालमाध्यमेन सावरिनद्यां प्रवाहयितुं शक्यते, येन इन्द्रावतीनद्याः प्लावितजलं...
  • Thumbnail for मृतसागरः
    “लवणसागरं अपि भवति । पृथिव्याः पृष्ठस्य नीचतं स्थलं मृतसागरः । सादारणतः सागरस्य जलम् लवणम् एव । किन्तु , मृतसमुद्रः अन्यसमुद्राणां तुलनया आसन्न दशगुणम् अधिकः...
  • Thumbnail for आहारः
    तदनन्तरं शक्तेः अनुसारम् आहारः ग्राह्यः । तादृशः आहारः हितकरः भवति । वायुः जलम् फलानि शरीरम् पृथ्वी आहार चिकित्सा आहार के कुछ खास नियम सन्तुलित आहार आहारः...
  • वृष्टिः न्यूना अभवत् । नद्यः तटाकानि शुष्काणि अभवन् । ग्रामे कृषिकार्यार्थं जलम् अलभ्यम् अभवत् । नगरे पेयजलपूरणं समस्यापूर्णम् अभवत् । सर्वत्र वातावरणे अधिकोष्णतया...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

दौलतसिंह कोठारीमन्दाक्रान्ताछन्दःजून ९फरवरी १३स्थितप्रज्ञस्य का भाषा...चिन्तावेदव्यासःभारतीयसंस्कृतिःभारतीयकालमानःचन्दनम्महाकाव्यम्दिसम्बर ३०आस्ट्रेलियाअद्वैतवेदान्तःजावाहल्द्वानी१०७१फलानिजूनव्लादिमीर पुतिनह्पी टी उषागजः१६६४अथ योगानुशासनम् (योगसूत्रम्)वर्षःनरेन्द्र सिंह नेगीराजविद्या राजगुह्यं...दमण दीव चनैषधीयचरितम्मानसिकस्वास्थ्यम्संस्कृतसाहित्यशास्त्रम्डोमोनिकन रिपब्लिकविशिष्टाद्वैतवेदान्तः१८६२नासतो विद्यते भावो...आस्ट्रियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभट्टनायकःस्विट्झर्ल्याण्ड्रसःसत्य नाडेलायथैधांसि समिद्धोऽग्निः...दिसम्बर २१नासाकिलोग्राम्ज्योतिषशास्त्रम्वेणीसंहारम्रोम-नगरम्८५९गौतमबुद्धःअभिनवगुप्तःद्राक्षाफलम्शिवराज सिंह चौहान१४४७जून २१प्राचीनभारतीया शिल्पकला१०१५हिन्दीविदुरःकजाखस्थानम्माधवीफ्रेङ्क्लिन रुजवेल्टअव्यक्तोऽयमचिन्त्योऽयम्...पश्यैतां पाण्डुपुत्राणाम्...०७. ज्ञानविज्ञानयोगःशार्लेमन्यउपनिषद्कठोपनिषत्देशाःइङ्ग्लेण्ड्🡆 More