अलङ्कारशास्त्रम् सन्दर्भाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • तन्निरोधकतत्त्वापासनमेवालङ्कारस्तस्य शास्त्रं विवेचकविद्येति अलङ्कारशास्त्रम् । इदमेव साहित्यशास्त्रं-सौन्दर्यशास्त्रम्, काव्यलक्षणसाहित्यं, काव्यशास्त्रमपि...
  • यद्भरतमेधाविनौ शास्त्रप्रवर्तकाचार्यौ यत्राद्यो नाट्यशास्त्राचार्योऽपरोऽलङ्कारशास्त्राचार्यः इति । भरतमुनिः अलङ्कारशास्त्रम् आलङ्कारिकाः भामहः अग्निपुराणम्...
  • अलङ्कारशास्त्रस्य सम्प्रदायाः (वर्गः अलङ्कारशास्त्रम्)
    महानुभावः कश्मीरस्थो धनाढयब्राह्मणकुले समुत्पन्न आसीत् । संस्कृतम् अलङ्कारशास्त्रम् काव्यम् वैदिकसाहित्यम् ९/६३/१३ ऋग्वेदे ११।७।१ तैत्तरीयोपनिषदि च० १/८...
  • अलङ्काराणां वर्गीकरणम् (वर्गः अलङ्कारशास्त्रम्)
    ध्वनिवादिनः मम्मटादीनां मते चालङ्कारोऽवधारणीयः । अलङ्कारग्रन्थाः आलङ्कारिकाः अलङ्कारशास्त्रम् अलङ्काराः –रुद्रटा० ७॥१० ८।१ रुद्रटा० ९/१ रुद्रटा० १०।११ सूत्र १७३...
  • रूपकसाहित्यम् (वर्गः अलङ्कारशास्त्रम्)
    हि भाणवदृप्ता । यथा कामदत्ता । दशरूपकम् दशरूपकम् (ग्रन्थः) रूपकाणि अलङ्कारशास्त्रम् नाट्यशास्त्रम् १/५६ ४।२२।१० १।४ ६-१६ ९ १/४ ५॥१५ १॥२ १।४ १-१६ १।१० २/३...
  • काव्यालङ्कारयोः क्रमिकविकासः (वर्गः अलङ्कारशास्त्रम्)
    काव्यालङ्कारयोः विकासक्रमः वेदकालात् दरीदृश्यते। संस्कृतकाव्यस्योदयो यद्यपि, प्रशान्तपावने तपोवनेऽजायत, तथापि तस्य को राज्ञां प्रासादेष्वभूदिति सत्यादपेतम्...
  • म० चित्रधरमिश्रस्य समयस्तु अष्टादशशतकस्य पूर्वार्द्धः निश्चीयते । अलङ्कारशास्त्रम् अलङ्कारशास्त्रस्य इतिहासः आलङ्कारिकाः साहित्यशास्त्रम् अ० सं० ५, १...
  • अलङ्काराणां क्रमिकविकासः (वर्गः अलङ्कारशास्त्रम्)
    अलङ्काराणां क्रमिकविकासः मुख्यतया अलङ्कारां क्रमशः विकासं प्रदर्शयति। अनेके आलङ्कारिकाः स्वकाले विविध-मतानाम् उपस्थापनं कृत्वा अलङ्कारशास्त्रस्य विस्तारम्...

🔥 Trending searches on Wiki संस्कृतम्:

अन्त्येष्टिसंस्कारःश्रीधर भास्कर वर्णेकरविश्वनाथः (आलङ्कारिकः)८ अगस्तगौःउपसर्गाःमुखपृष्ठंलेतुवाब्रह्मगुप्तःसमावर्तनसंस्कारःसमन्वितसार्वत्रिकसमयःएस् एम् कृष्णाप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)प्राचीनभौतशास्त्रम्चक्रम् (योगशास्त्रम्)२८ जनवरीयुद्धम्शिवःकोस्टा रीकाशाब्दबोधःजे जे थामसनहैयान् चक्रवातः२६६धर्मशास्त्रप्रविभागःसागरःअयःस्त्रीशिक्षणम्अभिज्ञानशाकुन्तलम्नहि प्रपश्यामि ममापनुद्याद्...शनिःबृहत्कथाजार्जिया (देशः)माण्डव्यःइन्द्रियनिग्रहःकलियुगम्ज्योतिराव गोविन्दराव फुलेयदा तदाव्याकरणम्३३४ब्रूनैकेन्द्रीयविद्यालयसङ्घटनम् (KVS)रामःअकिमेनिड्-साम्राज्यम्आख्यानसाहित्यम्आन्ध्रप्रदेशराज्यम्विष्णुपुराणम्ओन्कोलोजीमय्यावेश्य मनो ये मां...अस्माकं तु विशिष्टा ये...महाकाव्यम्शिरोवेदनानागेशभट्टःओषधयःएल्फ़्रेड हिचकॉकभरतः (नाट्यशास्त्रप्रणेता)१६ अप्रैलवर्षःजडभरतःटेक्सास्काजल् अगरवाल्दीपकालङ्कारःमेघदूतम्परिशिष्टम्१९०३कर्मण्येवाधिकारस्ते...संस्काराःपुर्तगालीभाषाअन्नप्राशनसंस्कारःजहाङ्गीरविष्णु प्रभाकर🡆 More