सोमनाथपुरम्

सोमनाथपुरं (Somanathapura) कर्णाटकस्य मैसूरुमण्डले स्थितः प्राचीनः अग्रहारः अस्ति । अत्र १३ शतकीयः प्रसन्नकेशवः अथवा लक्ष्मीकेशवदेवालयः अस्ति । एषः देवालयः विशालः अस्ति । अस्य प्राङ्गणम् २१५ X १७७ पादपरिमितम् अस्ति । प्रवेशाय महाद्वारमस्ति। गर्भगृहं परितः भवनेषु ६४ गुहा इव रचनाः सन्ति । तासु प्रत्येकस्मिन् देवदेवतानां शिल्पं स्यात् इति अभिप्रायः । एषः देवालयः होय्सळशौल्या अस्ति । उन्नतं प्राङ्गणं नक्षत्राकारकम् अस्ति । एषः त्रिकूटाचलः। अस्य आवारेषु स्थितानि शिल्पानि अद्भुतानि मनमोहकानि च सन्ति । देवालये ३ गर्भगृहाणि सन्ति । एकस्मिन् वेणुगोपालः, अन्यस्मिन् जनार्दनः, मध्ये केशवः च सन्ति । प्राचीनः केशवविग्रहः केनचित् चोरितः । इदानीं नूतनविग्रहः स्थापितः अस्ति ।

सोमनाथपुरम्
नगरम्/ग्रामः(अग्रहारः)
सोमनाथपुरे केशवमन्दिरम् (होय्सालशैलि)
सोमनाथपुरे केशवमन्दिरम् (होय्सालशैलि)
Location of सोमनाथपुरम्
राष्ट्रम् सोमनाथपुरम् भारतम्
राज्यानि कर्णाटकराज्यम्
मण्डलम् मैसूरुमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय समान्यकालमनम्)
समीपस्थिम् नगरम् टी. नर्सिपुर

मार्गसूची

वसतिः -के.एस्.टि.डि.सि प्रवासिनिलयं , होटेलमयूर , केशव च।

बाह्यानुबन्धाः

वीथिका

Tags:

कर्णाटकमैसूरुमण्डलम्होय्सळवंशः

🔥 Trending searches on Wiki संस्कृतम्:

दशरथःमाइक्रोसाफ्ट्छत्राकम्एल्फ़्रेड हिचकॉकयूटाहगाण्डीवं स्रंसते हस्तात्...बुद्धचरितम्अलङ्कारग्रन्थाःचाडद्रौपदी मुर्मूइराक्७८९अश्वमेधपर्वपक्षिणःकालिदासःलायबीरियाशर्कराविद्याधर सूरजप्रसाद नैपालस्वप्नवासवदत्तम्काव्यदोषाःप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)ब्रह्मसूत्राणिस्पैनिशभाषापरिवहनम्कलियुगम्वेदभाष्यकाराःपानामाउपपदचतुर्थीपोर्ट ब्लेयरकोस्टा रीकामत्स्याःभारतीयप्रशासनिकसेवा (I.A.S)२५ नवम्बरपोलोनियमबृहत्कथा२६६हितोपदेशःमलेशियाद्युतिशक्तिःमंगोलियाकर्कटरोगःब्भूटानद्वाविमौ पुरुषौ लोके...खगोलशास्त्रम्तुर्कमेनिस्थानम्संस्कृतवाङ्मयम्यज्ञःलाट्वियास्प्रिंग्फील्ड्संस्काराःज्ञानम्यदक्षरं वेदविदो वदन्ति...परिशिष्टम्सोडियमक्रिकेट्-क्रीडामेघदूतम्उपवेदःचम्पादेशःसीसम्कुष्ठरोगःसितम्बरऐडहोकलिंगद्वीपअगस्तएलिज़बेथ २समन्वितसार्वत्रिकसमयःराहुल गान्धीज्ञानविज्ञानतृप्तात्मा...अल्बेनियाशिक्षा🡆 More