सिन्धुलिपिः

सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चितः अस्ति । मिश्रदेशस्य सुमेरप्रदेशीयस्य वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्राद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारः न अभूत् । प्रसिद्ध'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन् । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।

कालः

सिन्धुलिपिः 
सिन्धुलिपिः

वैशिष्ट्यम्

सिन्धुप्रदेशतः प्राप्तेषु निदर्शनेषु एकत्र २६ अधिकसांकेतिकाक्षराणि च लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्या उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तूनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः (boustrophedonic style) आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसांकेतिकचिह्नानि सन्ति (Wells 1999)। अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

बुधःआङ्ग्लभाषामार्कण्डेयः१ फरवरी१२१९बुद्धजयन्तीअभिनवगुप्तःप्रकरणग्रन्थाः (द्वैतदर्शनम्)कर्मण्येवाधिकारस्ते...जरागोजाअन्ताराष्ट्रीयमहिलादिनम्नारिकेलम्१६८०अङ्गिकाभाषामन्थरामहीधरःजून १९वेदव्यासःभाषाविज्ञानम्अर्थशास्त्रम् (ग्रन्थः)जे साई दीपकबदरीफलम्सिलवासाकेन्द्रीय अफ्रीका गणराज्यम्जार्जिया (देशः)अष्टाध्यायीचार्ल्स २डचभाषासेवफलम्रोम-नगरम्पर्वताःअव्ययीभावसमासःप्राचीनभारतीया शिल्पकलागणेशःराष्ट्रियबालदिनम् (भारतम्)राजविद्या राजगुह्यं...रामनवमीमुन्नार्मिकी माउसदशरूपकम् (ग्रन्थः)भास्कराचार्यःव्यवसायःसऊदी अरबजार्ज १उदय कुमार धर्मलिङ्गम्द्राक्षाफलम्नव रसाःपनसफलम्लोकसभासाङ्ख्यदर्शनम्उद्भटःज्ञानविज्ञानयोगःअक्षरम्हर्षवर्धनःजून ९मम्मटःरौद्रम् रणम् रुधिरम्इण्डोनेशियावेदाङ्गम्अधिभूतं क्षरो भावः...बहूनि मे व्यतीतानि...विश्वामित्रःसुखदुःखे समे कृत्वा...दौलतसिंह कोठारीशाम्भवीमगधःरामःआनन्दवर्धनःऋग्वेदःअर्थःचिन्ताभारतीयदार्शनिकाःनेपोलियन बोनापार्टअक्षय कुमार🡆 More