षडविंशब्राह्मणम्

षड्विंशब्राह्मणस्य विभाजनं प्रकारद्वयेन समुपलब्धं भवति- (१) प्रपाठकस्तथा खण्डः, ( २ ) अध्यायस्तथा खण्डः । जीवानन्दसंस्करणे सम्पूर्णग्रन्थे पञ्चखण्डा एव सन्ति, किञ्च तिरुपतिसंस्करणे ग्रन्थोऽयं षडध्यायेषु विभक्तः अस्ति । अस्य एवान्तरभागः खण्डनाम्नाऽभिहितोऽस्ति । अस्मिन् प्रारम्भिकपञ्चमाध्यायपर्यन्तं याज्ञिकविषयस्य एव वर्णनमस्ति, किञ्च अन्तिमभागस्य विषयः पूर्वभागापेक्षया भिन्न एवाऽस्ति । ब्राह्मणमिदं पञ्चविंशब्राह्मणस्यैव भागोऽस्ति । तत्कालिकधार्मिकधारणानामपि विशिष्टः सङ्केतो लभते । अभिचारकालिकालिनाम् ऋत्विजां वेशवर्णनमपि अस्ति —

‘लोहितोष्णीषा लोहितवाससो निवीता ऋत्विजः प्रचरन्ति'॥

महाभाष्ये, काव्यप्रकाशस्य पञ्चमोल्लासे च ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इत्यस्य वाक्यस्यैव सङ्क्षप्तसङ्केतः प्रतीतो भवति । ब्राह्मणेभ्यः सन्ध्यावन्दनकालः अहोरात्रस्य सन्धिकाले एव दर्शितः - 'तस्माद् ब्राह्मणोऽहोरात्रस्य संयोगे सन्घ्यामुपास्ते'। एवंविधस्य अन्योपादेयतथ्यानां सङ्कलनमपि वर्तते।

सम्बद्धाः लेखाः

सन्दर्भः

Tags:

पञ्चविंशब्राह्मणम्

🔥 Trending searches on Wiki संस्कृतम्:

उपवेदः२६ मईसीसम्अनुबन्धचतुष्टयम्कोट ऐवरी (ऐवरी कोस्ट)१८३बिभीतकीवृक्षःरासायनिक संयोगःईथ्योपियारवीन्द्रनाथ ठाकुरउपपदचतुर्थीवासांसि जीर्णानि यथा विहाय...१००बुल्गारियाएरासिस्ट्राटस्भारतीयवायुसेनाए पि जे अब्दुल् कलाम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)हिन्दूधर्मःलिक्टनस्टैनआत्मधूमलःभास्कराचार्यःमेघदूतम्यास्कभूमिकाकामःसंख्याःशनिः१६७२निर्वचनप्रक्रियाअकिमेनिड्-साम्राज्यम्माण्डूक्योपनिषत्वास्तुशास्त्रम्रत्नावलीओन्कोलोजीराहुल गान्धीकेनडारजतम्१२४५अलेक्ज़ांडर ३यास्कःजुलियस कैसरदेशभक्तिःअल्बेनियासायणः१० अप्रैलमार्टिन् लूथर् किङ्ग् (ज्यू)१२०४अध्यापकःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभौतिकशास्त्रम्वेदाविनाशिनं नित्यं...सावित्रीबाई फुलेवटवृक्षःअगस्तनहि प्रपश्यामि ममापनुद्याद्...सेनापतिःशनिवासरःकाव्यदोषाःजापानी भाषादेवनागरीनाट्यशास्त्रम्पाणिनीया शिक्षाजलकोलोराडो स्प्रिंग्स्प्राचीनवास्तुविद्याअन्नप्राशनसंस्कारःसायणाचार्यःधान्यम्🡆 More